________________
116 : Śramaņa, Vol 60-61, No. 4, 17 Oct.-Dec. 09 - Jan.-March 10
kvaci kassari kiặcanam n'atthiti. Anguttaranikāya, part I, p. 206
(PTS edition). 9. karemi bhante sāmāiyam sāvajjam jogam paccakkhāmi jāva sahu
pajjuvāsāmi duviham tiviheņam maņeņas vāyāe kāyeņam na karemi karāvemi tassa bhante padikkamāmi nindāmi garihāmi
appāņam vosirāmi." (Quoted in Wițiams' Jaina Yoga, p. 132). 10. khāmemi savvajive savva jivā khamantu me/
metti me savvabhūyesu veram majjh na kenavi/ Āvaśyaka-sūtra.
as quoted in R. Williams, Jaina Yoga, p. 207 11. sattveșu maitrīm guņisu pramodam/
klistesu jīveșu krpāparatvam// mādhyasthbhāvam viparītavṛttau/
sadā mamātmā vidadhātu devall Amitagati's Dvātrimśikā. 1. 12. Quoted from the Nityapāthasangraha, Karanja. 13. sāmyam me sarvabhūteșu vairam mama na kenacit/
āśāḥ sarvāḥ parityajya samādhim aham āśrayell rāgād dveșāt mamatvād vā hā mayā ye virādhitā/
kṣāmyantu jantavas te me tebhyo mrșyāmy aham punaḥ// 14. tairascam mānavam daivam upasargam sahe 'dhunā/
kāyāhārakaṣāyādīn pratyākhyāmi trisüddhitaḥ// 15. rāgam dveșam bhayam śokam praharṣautsukyadinatāḥ/
vyutsrjāmi tridhā sarvān aratim rati, eva call 16. jivite maraṇe lābhe 'lābhe yoge viparyaye/
bandhāvarau sukhe duḥkhe sarvadā samatā mamall 17. ātmaiva me sadā jñāne darśane caraṇe tathā/
pratyākhyāne mamātamaiva yathā saņsārayogayoḥ// 18. eko me śāśvataś cātmā jñānadarśanalakṣaṇaḥ|
seșā bahibhāvā bhāvāh sarve samyogalaksanāḥ// 19. samyogamūlāḥ jīvena prāptāḥ duḥkhaparamparāḥ
tasmāt samyogasambandham tridhā sarvam tyajāmy aham// 20. evam sāmāyikāt samyak sāmāyikam akhanditam, vartatām.../ 21. dukkhakkhao kammakkhao samāhimaraṇam ca bohilāho ya/
mama hou jagadabandhava jinavara! tava caraṇasaraņenal/