________________
}
गाहा
नीसारिओ य भाया जिट्ठो ससुरस्स सो गओ नयरे । एसोवि इमम्मि पुरे अच्छइ रज्जं अणुहवंतो ।। १८८ ।। संस्कृत छाया
निस्सारितश्च भ्राता ज्येष्ठः श्वशुरस्य स गतो नगरे । एषोऽप्यस्मिन् पुरे आस्ते राज्यमनुभवन् ।। १८८ । । गुजराती अर्थ
काढी मुकायेल मोटी भाई ससराना नगरमा गयो अने राज्यने अनुभवतो नानो भाई आ नगरमा रहयो ।
हिन्दी अनुवाद
बाहर निकाल दिया गया बड़ा भाई श्वसुर के गाँव में गया और छोटा भाई राज्य करते हुए नगर में रहा ।
गाहा
ससुरेण भाणुगइणा किल विज्जा रोहिणी उ से दिन्ना । सो साहिउं पयत्तो सिद्धं च इमस्स विज्जाए ।। १८९ ।। संस्कृत छाया
श्वशुरेण भानुगतिना किल विद्या रोहिणी तु तस्मै दत्ता । स साधयितुं प्रवृत्तः शिष्टं चास्य विद्यया ।। १८९ ।। गुजराती अर्थ
भानुगति ससुरा ए तेने रोहिणीविद्या आपी छे अने ते विद्या ज्वलनप्रभ हमणा साधवा माटे तैयार थयो छे, तेम प्रज्ञप्ति विद्या ए कनकप्रभने कहयुं । हिन्दी अनुवाद
भानुगति ससुर जी ने उसे रोहिणीविद्या दी और ज्वलनप्रभ उस विद्या को सिद्ध करने के लिए तैयार हुआ है। ऐसा प्रज्ञप्तिविद्या ने कनकप्रभ से कहा ।
गाहा
तत्तो तव्विग्धट्ठा राया कणगप्पहो गओ तत्थ ।
न य खोभिओ स तेणं मणेण भीओ तओ एसो ।। ११० ।।
संस्कृत छाया
ततस्तद् विघ्नार्थं राजा कनकप्रभो गतस्तत्र ।
न च क्षोभितः स तेन मनसा भीतस्तत एषः । । १९० ॥
294