SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जैन परम्परा में मंत्र-तंत्र : ११ (च) कसायपाहुड, जयधवलाटीका, भाग-१, पृ० १४४ (प्रथम संस्करण) (छ) हरिवंशपुराण, जिनसेन - १०/११३-११४. २. (क) चूलिया पंचविहा- जलगया थलगया मायागया रूवगया आगासगया चेदि । तत्थ जलगया दो - कोडि - णव - लक्ख- एऊण णवुइ- सहस्स - बे-सद- - पदेहि २०९८९२०० जलगमण जलत्थंभण-कारण-मंत-तंत-तवच्छराणि वण्णेदि । थलगया णाम तेत्तिएहि चेव-पदेहि २०९८९२०० भूमि-गमण-कारण-मंततंत तवच्छरणाणि वत्थु-विज्जं भूमि-संबंधमण्णं पि सुहासुह - कारणं वण्णेदि । मायागया तेत्तिएहि चेय पदेहि २०९८९२०० इंद-जालं वण्णेदि । रूवगया तेत्तिएहि चेय पदेहि २०९८९२०० सीह हय- हरिणादि- रूवायारेण परिणमणदु-मंत-तंत- तवच्छरणाणि चित्त-कट्ठे-लेप्प-लेण-कम्मादि-लक्खणं च वण्णेदि । आयासगया णाम तेत्तिएहि चेय पदेहि २०९८९२०० आगास-गमण- णिमित्तमंत-तंत-तवच्छरणाणि वण्णेदि । षट्खण्डागम, पुस्तक - १, १/१/२, पृ० ११४. (ख) कसायपाहुड, भाग-१, पृ० १३९. (ग) गोम्मटसार (जीवकाण्ड), जी०त० प्रदी० गाथा - ३६२, पृ० ६०२ (ज्ञानपीठ संस्करण) (घ) अंगपण्णत्ति, शुभचन्द्र, ३ / १-९ ३. शास्त्री, डॉ० नेमिचन्द्र, प्राकृत भाषा और साहित्य का आलोचनात्मक इतिहास, तारा पब्लिकेशन्स, वाराणसी, पृ० २५०. ४. शास्त्री, डॉ० नेमिचन्द्र, मंगलमंत्र णमोकार : एक अनुचिन्तन, भारतीय ज्ञानपीठ प्रकाशन, दिल्ली, पृ० १३२. ५. कापड़िया, एच० आर०, जैन संस्कृत साहित्यनो इतिहास, भाग-३, प्रका० मुक्तिकमल जैन मोहनमाला, बड़ौदा, सन् १९७०, पृ० २२४. ६. विद्याप्रवादपूर्वस्य तृतीयप्राभृतादयम् । उद्धृतः कर्मघाताय श्रीवीरस्वामिसूरिभिः ॥ १/८ ७. यद् यद् विचिन्त्यते कार्यं मनुजैरैहलोकिकम् । तत् तत् सम्पद्यते सद्यो मंत्रस्यास्य प्रभावतः || ३/४० ८. अधिकार - ५, श्लोक - १७. ९. अष्टाशतस्यैकषष्टि (८६१) प्रमाणशकवत्सरेष्वतीतेषु । श्रीमान्यखेटकटके पर्वण्यक्ष (य) तृतीयायाम् ॥ ग्रन्थ प्रशस्ति अनेकान्त, वर्ष १, पृ० ४३१ पर उद्धृत। १०. कापड़िया, एच०आर०, जैन संस्कृत साहित्यनो इतिहास, भाग-३, पृ०० २२८.
SR No.525061
Book TitleSramana 2007 04
Original Sutra AuthorN/A
AuthorShreeprakash Pandey, Vijay Kumar
PublisherParshvanath Vidhyashram Varanasi
Publication Year2007
Total Pages242
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy