________________
१०० : श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७ सन्दर्भ : १. अनन्तधर्मकं वस्तु। षड्दर्शनसमुच्चय, ५५
अणोरणीयान्महतो महीयानात्मास्य जन्तो निहितो गुहायाम् । तमः क्रतुः पश्यति वीतशोको धात: प्रसादान्महिमानमात्मन: ।। कठोपनिषद्,
१/३/२० ३. अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहित: । महाभारत, शान्तिपर्व, २७२/२०
न भूतानामहिंसाया ज्यायान् धोऽस्तिः कश्चन । यस्मान्नोद्विजते भूतं जातु किंचित् कथंचन । सोऽभयं सर्वभूतेभ्य: सम्प्राप्नोति महामुने ।। वही, २६२/३० अहिंसा परमो धर्मस्तथाहिंसा परं तपः। अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते।। अहिंसा परमो धर्मस्तथाहिंसा परो दमः। अहिंसा परमं दानमहिंसा परमं तपः।। अहिंसा परमो यज्ञस्तथाहिंसा परन फलम् । अहिंसा परमं मित्रमहिंसा परमं सुखम् । सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वाऽऽप्लुतम् । सर्वदानफलं वापि नैतत् तुल्यमहिंसया ॥ वही, अनुशासनपर्व, ११५/२३,
११६/२८-३० ६. छान्दोग्योपनिषद्, ६/२/१ ७. विवेकचूड़ामणि, शंकराचार्य, १११ ८. राधाकृष्णन् , डॉ. सर्वपल्ली, भारतीय दर्शन, भाग-१, पृ० ६०८ ९. कठोपनिषद्, १/१/२०