________________
भारतीय तर्कशास्त्र को जैन दर्शन का योगदान : ८३
११. श्लोकवार्तिक, शब्दपरिच्छेद, १०४, पृ०- ३०६
१२. तत्र संस्कारप्रबोधसम्भूतं, अनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् । प्रमाणनयतत्त्वालोक, ३/३
१३. न्यायमंजरी, भाग-२, पृ० - ३३
१४. उद्धृत, न्यायकन्दली, पृ० २७६ - २७७
१५. प्रमाणं प्रत्यभिज्ञानं दृढेन्द्रियतयोच्यते । श्लोकवार्तिक, शब्दनित्यत्वाधिकरण,
३७२
१६. लघीयस्त्रयवृत्ति, अकलङ्कग्रंथस्य, पृ० - ५१
१७. प्रमाणपरीक्षा, पृ० ४४-४५
१८. उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः । परीक्षामुख, ३/७ १९. आप्तवचनादाविर्भूतमर्थ संवेदनमागमः । प्रमाणनयतत्त्वालोक,
२०. स च द्वेधा - लौकिको लोकोत्तरश्च। वही, ४ / ६
४/१