________________
छाया :--
जनकेन तस्य जननी पुत्र-वियोगमनिच्छन्त्यपि । कथंकथमपि खलु संस्थापिता विज्ञात- सुतापमानेन ॥ २३५ ॥
अर्थ
:- जाण्या छे पुत्रना अपमानजेणे एवा पितावड़े पुत्रना वियोगने नही इच्छती पण माता केमे करीने मनावाई ।
हिन्दी अनुवाद :- पुत्र के अपमान को पहचानने वाले पिता द्वारा पुत्र के वियोग को न चाहने वाली माता मनाई गई।
गाहा :
परदेश गमन निमित्त महोत्सव माया- वित्तहिं
एवं सो
धणदेवो
परदेस - गमण - जोगं
गहिऊण
अट्ठाहिय महिमाओ कारावेत्ता
संपूय साहु-जणं
सह- दिवसे
सयलम्म तम्मि नयरे कारिय आघोसणं जणे मिलिए । नेमित्तिय - आइट्टे गहिऊण पवर- सउण हिय-बंधु वणिय सहिओ
छाया :
अब्भणुन्नाओ । चउव्विहं भण्डं ||२३६ ।। जिणंद-भवणेसु ।
संमाणिय माणणिज्ज-जणं ||२३७।।
अंगीकाउं नीहारिओ
एवं स धनदेवो
मातृपितृभ्याम् अभ्यनुज्ञातः ।
परदेश- गमन- योगं गृहीत्वा चतुर्विधं भाण्डम् ॥ २३६ ॥
अष्टाहिक - महिम्नः कारयित्वा
जिनेन्द्र - भवनेषु ।
सम्पूज्य साधुजनं सम्मान्य सकले तस्मिन्नगरे कारयित्वा आघोषणां जने मिलिते । नैमित्तिकादिष्टे
विहिय- मंगल्ले ॥ २३८ ॥
कुसग्ग- वर-नयरं । नियय - नयराओ ।।२३९ ।
Jain Education International
शुभ-दिवसे विहित - मङ्गले ॥२३८॥
गृहीत्वा प्रवर- शकुनं अङ्गीकर्तुं कुशाग्र- वर- नगरम् । हित- बन्धु- वणिक्- सहितो निःसृतः निजक- नगरात् ॥२३९॥
माननीय - जनम् ॥ २३७॥
- चतसृभिः कलापकम् अर्थ :- आ प्रमाणे माता-पिता वड़े अनुज्ञा पामेल धनदेव परदेश जवाने योग्य चार प्रकारना भाजनो लईने.......
जिन मंदिरमां अट्ठाई महोत्सव करावीने, साधुभगवंतोनी पूजा करीने, माननीय पुरुषोने सम्मानित करीने.....
ते संपूर्ण नगरमा लोको भेगा थये छते उद्घोषणा करावीने, करेला - मंगलवाळो ज्योतिषीना कहेला शुभ दिवसे.....
श्रेष्ठ राकुनने ग्रहण करीने, हितकारी बन्धु-वणिक सहित पोतानानगरथी कुशाग्र नगर तरफ प्रयाण कर्य।
69
For Private & Personal Use Only
www.jainelibrary.org