SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ वनस्पति और जैन आहार शास्त्र : ४९ सचित्तविरत ६. रत्नकरण्ड श्रावकाचार : मूलफलशाकशाखाकरीरकंदप्रसून वीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥५/२० ७. कार्तिकेयानुप्रेक्षा : सच्चितं पत्त फलं छल्ली मूलं च किसलयं बीयं । जो ण य भक्खदि णाणी सचित्त विरदो हवे सो दु|| ८. वसुनंदीश्रावकाचार : जं वज्जिज्जइ हरियं - तुय - पत्त - पवाल - कंद-फल- -बीयं । अप्पासुगं च सलिलं सचित्तणिव्वित्ति तं ठाणं ।। २९५. ९. सागारधर्मामृत : हरिताङ्कुरबीजाम्बुलवणाद्यप्रासुकं त्यजन् । जाग्रत्कृपञ्चतुर्निष्ठः सचित्तविरतः स्मृतः ॥ १६/८. १०. लाटी संहिता : भक्षणेऽत्र सचित्तस्य नियमो न तु स्पर्शने । तत्स्वहस्तादिना कृत्वा प्रासुकं चात्र भोजयेत् ॥ ७ /१७ भोगोपभोगपरिमाण व्रत ११. रत्नकरंड श्रावकाचार : अल्पफलबहुविघातान्मूलकमार्द्राणि श्रृंगवेराणि । नवनीतनिबंकुसुमं, कैतकमित्येवमवहेयम्।।३/३९. १२. कार्तिकेयानुप्रेक्षा : जाणित्ता संपत्ती भोयण तंबोल- वत्थमादीणं । जं परिमाणं कीरदि, भोउवभोयं वयं तस्स ॥३५०. वर्जयेत्। आजन्म तद्भुजां हि अल्पं फलं घातश्च भूयसाम् ।। १३. सागारधर्मामृत : नालीसूरणकालिंदद्रोणपुष्पादि प्रत्येक वनस्पति १४. षट्खंडागम - धवला १.१.४१ : बादरनिगोदप्रतिष्ठिताश्चार्षान्तरेषु श्रूयंते, क्व तेषामन्तर्भावश्चेत् ? प्रत्येकशरीरवनस्पतिष्विति ब्रूमः । के ते ? स्नुग- आर्द्रक- मूलकादयः । १५. षट्खंडागम - धवला ३.१.२.८७ : के ते? (बादरणिगोदपदिट्ठिदा) मूलयुद्ध-भल्लक-सूरण-गलोइ-लोगेसर- पभादओ । सुत्ते बादर - वणफ्फदि पत्तेय सरीराणमेव गहणं कदं, ण तब्भेदाणं ? ण, बादर- वणफ्फादिकाइयपत्तेयसरीरेषु चेव तेसिं अंतब्भावादो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525051
Book TitleSramana 2003 10
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2003
Total Pages156
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy