________________
वनस्पति और जैन आहार शास्त्र : ४९
सचित्तविरत
६. रत्नकरण्ड श्रावकाचार : मूलफलशाकशाखाकरीरकंदप्रसून वीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥५/२० ७. कार्तिकेयानुप्रेक्षा : सच्चितं पत्त फलं छल्ली मूलं च किसलयं बीयं । जो ण य भक्खदि णाणी सचित्त विरदो हवे सो दु|| ८. वसुनंदीश्रावकाचार : जं वज्जिज्जइ हरियं - तुय - पत्त - पवाल - कंद-फल- -बीयं । अप्पासुगं च सलिलं सचित्तणिव्वित्ति तं ठाणं ।। २९५.
९. सागारधर्मामृत : हरिताङ्कुरबीजाम्बुलवणाद्यप्रासुकं त्यजन् । जाग्रत्कृपञ्चतुर्निष्ठः सचित्तविरतः स्मृतः ॥ १६/८. १०. लाटी संहिता : भक्षणेऽत्र सचित्तस्य नियमो न तु स्पर्शने । तत्स्वहस्तादिना कृत्वा प्रासुकं चात्र भोजयेत् ॥ ७ /१७
भोगोपभोगपरिमाण व्रत
११. रत्नकरंड श्रावकाचार : अल्पफलबहुविघातान्मूलकमार्द्राणि श्रृंगवेराणि । नवनीतनिबंकुसुमं, कैतकमित्येवमवहेयम्।।३/३९.
१२. कार्तिकेयानुप्रेक्षा : जाणित्ता संपत्ती भोयण तंबोल- वत्थमादीणं । जं परिमाणं कीरदि, भोउवभोयं वयं तस्स ॥३५०. वर्जयेत्।
आजन्म तद्भुजां हि अल्पं फलं घातश्च भूयसाम् ।।
१३. सागारधर्मामृत : नालीसूरणकालिंदद्रोणपुष्पादि
प्रत्येक वनस्पति
१४. षट्खंडागम - धवला १.१.४१ :
बादरनिगोदप्रतिष्ठिताश्चार्षान्तरेषु श्रूयंते, क्व तेषामन्तर्भावश्चेत् ? प्रत्येकशरीरवनस्पतिष्विति ब्रूमः । के ते ?
स्नुग- आर्द्रक- मूलकादयः ।
१५. षट्खंडागम - धवला ३.१.२.८७ : के ते? (बादरणिगोदपदिट्ठिदा)
मूलयुद्ध-भल्लक-सूरण-गलोइ-लोगेसर- पभादओ ।
सुत्ते बादर - वणफ्फदि पत्तेय सरीराणमेव गहणं कदं, ण तब्भेदाणं ? ण, बादर- वणफ्फादिकाइयपत्तेयसरीरेषु चेव तेसिं अंतब्भावादो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org