________________
७८
४. कारयति पनति (सि) साहि सत-सहसेहि पकतियो च रंजयति (।। ) दुतिये च वसे अचितयिता सातकंनि पछिम-दिसं हय-गज-नर-रघ-बहुलं दंडं पठापयति (1) कन्हबेंणा-गताय च सेनाय वितासिति असिकनरं (11) ततिये पुन वसे
५. गंधव-वेद-बुधो दप-नत-गीत-वादित-संदसनाहि उसव-समाज-कारापनाहि च कीडापयति नगरि (11) तथा चवुथे वसे विजाधराधिवासं अहतपुवं कलिंग पुव राज (निवेसित) ........... वितध म(कु)ट .............. च निखित-छत
६. भिंगारे (हि)त रतन सपतेये सव रठिक भोजके पादे वंदापयति (॥ ) पंचमे च दानी वसे नंद-राज-ति-वस-सत-ओ(घा) टितं तनसुलिय-वाटा पणाडि नगरं पवेस (य) तिसो ............ (|) (अ ) भिसितो च (छटे वसे ) राजसेयं संदंसयंतो सवकर-वण
७. अनुगह अनेकानि सत सहसानि विसजति पोर जानपदं (।। ) सतमं च वसं (पसा) सतो वजिरधर ............ स मतुक पद (कु) म ............. (I) ............... अठमे च वसे महता सेन (I) गोरधगिरि
८. घातापयिता राजगह उपपीडपयति (।) एतिन (I) च कंमपदान स (I) नादेन
....... सेन वाहने विपमुचितुं मधुरं अपयातो यवनरां (ज) (डिमित ).............. यछति ................. पलव
९. कपरूखे हय गज रथ सह यति सव-घरावास ............ सवगहणं च कारयितुं ब्रह्मणानं ज (य) परिहारं ददाति (1) अरहत .............. (नवमे च वसे)
१०. ............. महाविजय पासादं कारयति अठतिसाय सत सहसेहि (॥ ) दसमे च वसे दंड संधी सा (ममयो) ( ) भरधवस-पठा ( ) नं मह (1) जयनं ( )
......... कारापयति (।। ) (एकादसमे च वसे )............... प () यातानं च म (नि) रतनानि उपलभते ( )
११. ............. पुर्व राज-निवेसितं पीथुडं गदभ-नंगलेन कासयति (।) जन (प) दभावनं च तेरस वस सत कतं भि ( ) दति त्रमिर दह ( ) संघात (।) वारसमे च वसे
................ (सह) सेहि वितासयति उतरापध राजानो
१२. म(I) गंधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति (1) म (राग) ध ( ) च राजानं वहसतिमितं पादे वंदापयति (1) नंदराज-नीतं च का (लि) ग जिनं संनिवस ............... अंग-मगध वसुं च नयति (1। ).........
१३............... (क) तु() जठर (लिखिल- (गोपु) राणि सिहराणि निवेसयति सत विसिकनं (प) रिहारेहि (1) अभुतमछरियं च हथी-निवा(स) परिहर ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org