SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्त्रीमुक्ति, अन्यतैर्थिकमुक्ति एवं सवस्त्रमुक्ति का प्रश्न तित्थसिद्धा तित्थकरी तित्थे तित्थसिद्धा तित्थकरी तित्थे तित्थसिद्धाओ । तत्त्वार्थाधिगमसूत्र – स्वोपज्ञभाष्येण श्री सिद्धसेनगणिकृत टीकायां समलंकृतम्, द्वितीयो विभाग, १०/७, पृ० ३०८. २०. प्रणिपत्य मुक्तिमुक्ति प्रमदमलं धर्ममर्हतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्तिं च संक्षेपात् ।। शाकटायन व्याकरण, 'स्त्रीमुक्तिप्रकरण', श्लोक १, भारतीय ज्ञानपीठ सम्पादक हीरालाल जैन, ए० एन० उपाध्ये, १९७१, पृ० १२१. २१. दसचेव नपुंसेसु वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं समएणेगेण सिज्झई ।। उत्तराध्ययन ३६/५ २२. इत्थीपुरिससिद्धा य तहेव य नपुंसगा । सलिंगे अन्नलिंगे य गिहिलिंगे तहेव य ।। उत्तराध्ययन, ३६/४९. २३. सूत्रकृतांग, १/३/४/१-१. २४. देवनारदेण अरहता इसिणा बुइयं । इसिभासियाई, १/१. सम्पादक महोपाध्याय विनयसागर, प्राकृत भारती अकादमी, जयपुर. २५. सयंबरो वा आसंबरो वा बुद्धो वा तहेव अन्नो वा । १३२ समभावभाविएप्पा लहइमोक्खं ण संदेहो । सम्बोधसत्तरी, २. २६. लिंगे पुनरन्यो विकल्प उच्यते - द्रव्यलिंग भावलिंग अलिंगमिति । प्रत्युत्पन्नभावप्रज्ञापनीय प्राप्तसिद्ध्यति । तत्त्वार्थभाष्य, १० / ७. २७. लिंगेन केन सिद्धि ? अवेदत्वेन त्रिभ्यो वा वेदभ्यः सिद्धिभवितो न द्रव्यतः पुल्लिंगेनेव । अथवा निर्ग्रन्थलिंगेन । सग्रंथलिंगेन वा सिद्धिर्भूतपूर्व नयापेक्षया । पूज्यपाद, सर्वार्थसिद्धि, संपादक फूलचन्द्र सिद्धान्तशास्त्री, भारतीय ज्ञानपीठ, काशी, १९७८, पृ० ४७२. २८. सूत्रप्राभृत, २३. २९. साक्षन्निग्रंथालिंगेन पारम्पर्यात्ततोन्यतः साक्षात्सग्रंथलिंगेन सिद्धौ निर्ग्रन्थता वृथा । तत्त्वार्थश्लोकवार्तिक, १०/९. ३०. बृहत्कथाकोश, ५७/५६२. ३१. अन्त्यदेहः प्रकृत्यैव निः कषापोएप्यसौक्षितौ। हरिवंशपुराण, ४२/२२. ३२. वही, ६५/२४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525030
Book TitleSramana 1997 04
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1997
Total Pages228
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy