________________
अनेकान्तवाद और उसकी व्यावहारिकता
: ३५
पच्चक्खायमिति वयमाणस्स सुपच्चक्खायं भवइ,णो दुपच्चक्खायं भवइ एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव-सव्व सत्तेहिं पच्चक्खायमितिवयमाणे सच्चं भासं भासइ, णो मोसं भासं भासइ, एवं खल से सच्चवाई सव्वपाणेहिं, जाव-सव्वसत्तेहिं तिविहं-तिविहेण संजय-विरय-पडिहय-पच्चक्खायपावकम्मे, अकिरिए, संवुडे, एगंतपंडिए यावि भवइ। भगवतीसूत्र, सम्पा०-घासीलालजी महाराज,
श०७उ०२सू०१। २८. जयंती! जे इमे जीवा अहम्मिया अहम्माणुया, अहम्भिट्ठा, अहम्मक्खाई,
अहम्मपलोई, अहम्मपलजमाणा अहम्मसमुदायारा, अहम्मे णं चेव वित्तिं कप्पेमाणा विहरंति, एएसिं णं जीवाणं सत्तत्तं साहू ............ जे इमे धम्मिया, धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसिं णं जीवाणं जागरियत्त साहू,.....जयंती! जे इमे जीवा अहम्मिया जाव विहरंति, एएसि णं जीवाणं दुब्बलियन्तं साहू ......... बलियस्स जहा जागरस्स तह माणियब्बं जाव संजोएत्तारो भवंति। --वही-श०१७, उ०२, सू०३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org