________________
202 ऋग्वेद में अर्हत और ऋषभवाची ऋचायें : एक अध्ययन
22. ऋग्वेद भाषा भाष्य, दयानन्द सरस्वती, दयानन्द संस्थान, नई दिल्ली-5
देखें - ऋग्वेद 4 15813 23. भक्तामरस्तोत्र (मानतुंग), 23, 24, 25 त्वामामनन्ति मुनयः परमं पुमांस --
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ।।23 ।। त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं
ब्रहमाणमीश्वरमनन्तमनगकेतुम्। योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।।24।। बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात्
__त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात्। धातासि धीर शिवमार्गविधेर्विधानाद्
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ।।25।।
- डॉ. सागरमल जैन, पार्श्वनाथ शोधपीठ, वाराणसी-5.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org