________________
सन्दर्भ
1.
6.
तं परिण्णाय मेहावी णेव संय छज्जीव-णिकाय-सत्थं समारंभेज्जा, णेवण्णेहिं छज्जीव-णिकाय-सत्थं समारभावेज्जा, णेवण्णे छज्जीव-णिकाय-सत्थं समारंभंते समणुजाणेज्जा।
- आयारो, आचार्य तुलसी, १/१७६ से बेमि -- संति पाणा उदय-निस्सिया जीवा अणेगा।
- आयारो, आचार्य तुलसी, 1/54 देखिये -- आयारो, द्वितीय उद्देशक से सप्तम उद्देशक तक परस्परोपग्रहो जीवानाम्, तत्त्वार्थसूत्र, उमास्वाति, 5/21 तुमंसि नाम सच्चेव ज 'हंतत्वं ति मन्नसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं 'परितावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव ज 'परिघेतव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं उद्दवेयव्वं ति मन्नसि ।
- आयारो, 5/10 वणस्सइजीवाणं माणुस्सेण तुलणा पदं से बेमि --
इमंपि जाइधम्मयं, एयंपि जाइधम्मयं । इमंपि बुडिठधम्मयं, एयंपि बुडिठधम्मयं । इमंपि चित्तमंतयं, एयपि चित्तमंतयं । इमंपि छिन्नं मिलाति, एयपि छिन्नं मिलाति। इमंपि आहारगं, एयंपि आहारग। इमंपि अणिच्चयं, एयपि अणिच्चयं । इमंपि असासयं, एयपि असासयं। इमंपि चयावचइयं, एयपि चयावचइयं । इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं ।
___- आयारो, सं. आचार्य तुलसी, 1/32 तं जहा -- इंगालकम्मे, वणकामे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दंतवाणिज्जे, लक्खावाणिज्जे, रसवाणिज्जे, विसवाणिज्जे, केसवाणिज्जे, जंतपीलणकम्मे, निल्लंछणकम्मे, दवग्गिदावणया, सरदहतलायसोसणया, असईजणपोसणया ।
__ - उपासकदशासूत्र, सं. मधुकर मुनि, 115 वही, 1/5 से वारिया इत्थि सरायभत्तं 1
- सूत्रकृतांगसूत्र, मधुकरमुनि, 1/6/379 समवायांगसत्र. मधकरमनि, परिशिष्ट 646 .
7.
8. 9.
10.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org