SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सन्दर्भ 1. 6. तं परिण्णाय मेहावी णेव संय छज्जीव-णिकाय-सत्थं समारंभेज्जा, णेवण्णेहिं छज्जीव-णिकाय-सत्थं समारभावेज्जा, णेवण्णे छज्जीव-णिकाय-सत्थं समारंभंते समणुजाणेज्जा। - आयारो, आचार्य तुलसी, १/१७६ से बेमि -- संति पाणा उदय-निस्सिया जीवा अणेगा। - आयारो, आचार्य तुलसी, 1/54 देखिये -- आयारो, द्वितीय उद्देशक से सप्तम उद्देशक तक परस्परोपग्रहो जीवानाम्, तत्त्वार्थसूत्र, उमास्वाति, 5/21 तुमंसि नाम सच्चेव ज 'हंतत्वं ति मन्नसि, तुमंसि नाम सच्चेव जं अज्जावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं 'परितावेयव्वं ति मन्नसि, तुमंसि नाम सच्चेव ज 'परिघेतव्वं ति मन्नसि, तुमंसि नाम सच्चेव जं उद्दवेयव्वं ति मन्नसि । - आयारो, 5/10 वणस्सइजीवाणं माणुस्सेण तुलणा पदं से बेमि -- इमंपि जाइधम्मयं, एयंपि जाइधम्मयं । इमंपि बुडिठधम्मयं, एयंपि बुडिठधम्मयं । इमंपि चित्तमंतयं, एयपि चित्तमंतयं । इमंपि छिन्नं मिलाति, एयपि छिन्नं मिलाति। इमंपि आहारगं, एयंपि आहारग। इमंपि अणिच्चयं, एयपि अणिच्चयं । इमंपि असासयं, एयपि असासयं। इमंपि चयावचइयं, एयपि चयावचइयं । इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं । ___- आयारो, सं. आचार्य तुलसी, 1/32 तं जहा -- इंगालकम्मे, वणकामे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दंतवाणिज्जे, लक्खावाणिज्जे, रसवाणिज्जे, विसवाणिज्जे, केसवाणिज्जे, जंतपीलणकम्मे, निल्लंछणकम्मे, दवग्गिदावणया, सरदहतलायसोसणया, असईजणपोसणया । __ - उपासकदशासूत्र, सं. मधुकर मुनि, 115 वही, 1/5 से वारिया इत्थि सरायभत्तं 1 - सूत्रकृतांगसूत्र, मधुकरमुनि, 1/6/379 समवायांगसत्र. मधकरमनि, परिशिष्ट 646 . 7. 8. 9. 10. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525018
Book TitleSramana 1994 04
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1994
Total Pages148
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy