SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सन्दर्भ-ग्रन्थ १. आस्थाय प्रयतो महाव्रतमिदं" बालेन्दुचुडामणिः ।। १६ ।। पृ. २६ २. पेया सुरा प्रियतमामुखेमीक्षितव्यं ग्राह्य : स्वभावललितो विकृतश्चवेषः । येनेदमीदृशमदृश्यत मोक्षवम॑ दीर्घायुरस्तु भगवान् स पिनाकपाणिः - १७, पृ.८ ३. कपाली - एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो मण्डनानाम् अनुनयः प्रणयकुपितानां, पराक्रमोयौवनस्य, जीवितं विभ्रमाणाम्, पृ. १२ ४. देवसोमा - नहि लोकोपकारनिरता लोकनाथो लोकं विनाशयति, पृ. १३ ५. उभौ कपोलपटहं कुरन्तः, पृ. १३ ६. कपाली - भवति ! भिक्षां देहि, पृ. १३ ७. एष प्रतिगच्छामि, प्रिये ! क्वमे कपालम, पृ. १३ ८. देवसोमा - भगवन् ! अधर्मः खल्वेष आदरोपनीताया भिक्षाया अप्रतिग्रहः, पृ. १४ ६. मत्तविलासम् - श्लोक सं. ११, पृ. १४ १०. कपाली- कथमिहापि न दृश्यते । (विषादं रुययित्वा ) भो भो माहेश्वरा ! माहेश्वराः । अस्मदीयं भिक्षाभाजनमिह भवद्भिः किं दृष्टम्। किमाहुर्भवन्तः - न खलु वयं पश्याम इति । हा हतोऽस्मि। भ्रष्टं मे तपः । केनाहमिदानी कपाली भविष्यामि। ११. कपाली - प्रिये ! तर्कयामि शूल्यमांसगर्भत्वाच्छुना वा शाक्यभिक्षुणा वेति, पृ. १५ १२. वैष्णव, शैव एवं अन्य धर्म, पृ. १६४ १३. पाशुपतः - यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोध्याय भगवतः पूर्वस्थलीनिवासिनो घूमवेलां प्रतिपालयामि। १४. मत्तविलासम, श्लोक संख्या - १४, पृ. २५ १५. कपाली - न खलु ते पापा आक्षेपमुखेनाटयभिधातुमर्हन्ति, ये ब्रह्मचर्य-केशनिर्लोटन - मलधारण-भोजनवेलानियम-मालिन-पटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति। तदिदानी कुतीर्थसंकीर्तनोपहतां जिवां सुरया प्रक्षालयितुमिच्छामि, पृ.६ १६. शाक्यभिक्षुः - यावदिदानी राजविहारमेव गच्छामि। भोः ! परमकारुणिकेन भगवता तथागतेन प्रसादेषुवासः, सुविहितशय्येषु पर्यथेषु शयने, पूर्वाद्धोभोजनम्, अवराहेन मुरसानिपानकानि, प चसगन्धोपहितं ताम्बुलम्, श्लक्ष्णवसनपरिधानमित्येतैरुपदेशैभिक्षुसङ्-, धस्यानुग्रहं कुर्वता किन्तु खलु स्त्रीपरिग्रहः सुरापान-विधानं च न दृष्टम्। अथवा कथं सर्वज्ञ एवन्न पश्यसि। अवश्यमेव तै दुष्टबुद्धस्थविरैनिरुत्साहेरस्माकं तरुणजनानां मत्सरेण विदकपुस्तकेषु स्त्री सुरापानविधानानि परमृष्टानीति तर्कयामि। कुतो नु खल्वविनष्टमूलपाठं समासादयेयम्। ततः सम्पूर्ण बुद्धवचनं लोके प्रकाशयन् संघोपकारं करिष्यामि, पृ. १६-१७ १७. शाक्यभिक्षुः ( आत्मगतम् ) सुखोपनतोऽभ्युदयः । एतावान् दोषः महाजनो द्रक्ष्यति, पृ. २१ ४० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.525013
Book TitleSramana 1993 01
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1993
Total Pages66
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy