________________
मुखपृष्ठ चित्रपरिचय
मुखपृष्ठ पर मुद्रित चित्र जैनविद्या संस्थान श्रीमहावीरजी के पाण्डलिपि संग्रह में प्राप्त सर्वार्थसिद्धि के अंतिम दो पृष्ठों का है जिसका संक्षिप्त परिचय और लिप्यन्तरण निम्न प्रकार है-वेष्टन सं. 4267। कुल पत्र 141, आकार 29X14 सेमी। लिपिकार बीधू श्रीवास्तव कायस्थ । लिपिकाल सं. 1572।
(स्वर्गापवर्गसुखमाप्तमनोभिरायें जैनेन्द्र शास) न वरामतसारभूता । सर्वार्थसिद्धिरिति सद्भिरुपात्तनामा, तत्त्वार्थवृत्तिरनिशं मनसा प्रधार्या । तत्त्वार्थवृत्तिमुदितां विदितार्थतत्त्वा, शृण्वंति ये परिपठंति सुधर्मभक्त्या । हस्तेकृतं परमसिद्धिसुखामृतं तैर्मत्यामरेश्चरसुखेषु किमस्तिवाच्यम् । ये नेदमप्रतिहतं सकलार्थ तत्त्वमुद्योतितं विमलकेवललोचनेन । भक्त्या तमदभतगणं प्रणमामि वीरमारान्नरामरगणाचितपादपीठम ||छ।। इतितत्त्वार्थवृत्तौ सर्वार्थसिद्धि संज्ञिकायां दशमोध्यायः समाप्तः ।।छ।।सूत्र 10।। यं नत्वा न नमति कंचनपरं नत्वाचयं, नापरं ध्यात्वा यं च परं गुणैरनुगता ध्यायति नो योगिनः । यं मत्वा नभवाटवीपरिसरैव भ्रम्यते जन्मभृतं, वंदे नपनाभिसुनुमत- मुक्तिश्रियो वल्लभम् ।। 1 ।। श्रीमद्काष्टासंघे माथुरगच्छे सपुष्करगणे भूत्गुणकीतिरमितकीर्तिस्तत्पढ़े चाप्य भदयश:कीतिः ।। 1 ।। तत्पद्रोदयशिखरिण्यूदितः श्री मलयकीर्तिखरकिरणः, अस्ति च तत्पदकुमुदंमुदयन्गुणभद्रनामहिमकिरणः ।।2।। श्रीमत्सर्वधराधिनाथमुकुट श्रीमानपृथ्वीपतौ, क्षोणी शासति धर्म एव नितरामासीज्जनानां मनः । तत्राखंडगुणैकभाजनमभच्छीसाधूवर्यः कृती, देवीदासइतीव यत्प्रियतमासाध्वीव लोचामला ।।1।। तत्पुत्राश्त्रय एव चंदुसदृशा गांगू नत्तु पद्मसीत्येवं हि प्रथिताभिधाकृति गुण ग्रामाः समुत्येदिरे ।। तेषां यः खलु पद्मसीत्यंवरजः श्रेष्टोगुणैनिमर्लेभार्या, तस्य हि चंद्रपाल तनुजा गौरीव शंभुप्रिया ।।2।। तत्पुत्रो हरसिंहःजितर.बुद्धि सर्वनरसिंहः । श्रीजिनसेवक सिंहश्चचासीत्पापेभशांतिकरसिंहः ।।3।। तभार्या तु सवीरा पुत्रौ चतुरं च देवसेनं च । सुषुवे परमविनीतौ भर्तु हितकारिणी मनोज्ञा च ।।4।। निजधर्मपालनार्थं श्रीजिनसुकृतचरितपरिपाठार्थं । हरसिंहसाधूवलिखापिता ग्रंथ समुदायाः ।।5।। संवत् 1572 वर्षे जेष्ट सुदि 5 गुरवासरे पुक्षनक्षत्रे । वृद्धिनामजोगे संध्यासमये ग्रंथस्य समाप्ति: ।। लेखक कायस्थ श्रीवास्तव्य ठा मेघू सुत ठा वीधू लिक्षते वर्षे नेत्र नभोश्च भूमि गणिते 1702 मासीषके निर्मले शुक्ले वैनवमेन्हि चोदयपुरेस श्री जगत्सिह के शिष्यो देवनरेन्द्रकीर्तिगणिनो वादी जगन्नाथ वा कू पुस्तं शस्तमिदं जिनोक्तिनिचितं जग्राह सद्भक्ति: ।।1।।