SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ मुख पृष्ठ - चित्र - परिचय वेष्टन सं. 1179 । लेखनकाल - सं. 1504 । पत्र संख्या-95। साइज - 27 X 11 सेमी । इसके अतिरिक्त संस्थान के पाण्डुलिपि विभाग में दो हस्तलिखित प्रतियां इस ग्रंथ की और हैं जिनका उल्लेख 'प्राकृत, जैनशास्त्र और अहिंसा शोध संस्थान वैशाली' द्वारा प्रकाशित ग्रंथ की प्रस्तावना में किया गया है । ( पढम) सीसु तहो जायउ । ज्जगि विखायउ । मुणिणयरगणांदि प्रणिदिउ । चरिउ सुदंसणणाह हो । तेण प्रवाहा हो । विरइउ बुह हिदिउ || 9 || प्रारामगामपुरवरणिते से । सुपसिद्धप्रवन्तीणामदेसे । सुखइपुरिव्व विवहयणइठ । तहि प्रत्थि धारणायरी गरिठ । रणदुद्धररिवरसेलवज्जु । रिद्धिएदेवासुरजरिणयचोज्जु । तिहुवणणारायण सिरिणेव्वोउ । तहि गरवइपुंगमु भोयदेउ । मणिगणपहदूसियएविगभत्थि । तहि जिरणवरु वट्टु विहारु प्रत्थि । frafaraमकालहो ववगएसु । एयारह संवच्छरसएसु । तहि केवलिचरिउ श्रमच्छरेण । रणयदि विरइवच्छलेण । जो पढइ सुणइ भावइ लिहेइ । सो सासयसुहु अइरें लहेइ ॥ घत्ता ॥ यदियो मुणिद हो । कुवलयचंदहो । णरदेवासुरवंदहो । देउ देइ मइ णिम्मल भवियहं मंगल । वाया जिणवरंइदेहो ॥ 10 ॥ एत्थ सुदंसणचरिए पंचणमोक्कारफलपयासयरे । माणिक्करणं दितइ विज्जसीसणयगंदिण रइए | गइंदपरिवित्थरो सुरिदथोत्तं तहा मुरिंगसह मंडव तसु वि मोखवासे गर्मणमो पयफलं । पुणो सयलसाहुणामावली इमाण कयवण्णोणाम संधिदोदहमोस “छ । संधि ।। 12 ।। छ । । इति सुदर्शनचरितं समाप्तमिति ॥ छ । जा पुस्तकं दृष्टं । तादृशं लिखितं मया । जदि सुद्धमसुद्धं च मम दोषो न दीयते ।। छ । सुभभवेत् ।। छ । । जादृशं पुस्तकं दृष्टं ताद्विशं लिखितं मया । जदि सुद्धमसुद्धं च मम दोषो न दीयते ॥ छ ॥ छ ॥ छ ॥ संवत् 1504 वर्षे मसुदि 9 शुक्लपषे गुरवासरे श्री कष्ट संघे मथुरसंघे पुष्कारगने भट्टारक श्री गुणकीर्ति देव । तत्तपट्टे श्री जासकीति देव । तस्य सिच्छ भिवसेन देव । तस्य सिच्छ भुवनकीर्ति देव || सः हुमामनि । तस्य भज्जं गुनवीरजमन । चतुर्विधादन संजुक्त मनगातास्य पुत्त डालु भज्र्ज दौसिरी । तस्य लघु भ्राता गुजतु । तस्य भार्ज गुनसिरि तस्य पुत्त उत्पन । पदमा तस्य लघु भ्राता नादा तस्य भार्ज नइक । पुत्त जिनदास । तस्य भग्नी वइ धर्म्मणि कर्मषयनिमित्य सुदंसनु लिक्षपितं । भुवनकीर्ति जेगु दतुं । सुभं भवतु । लिक्षतं पंडित मल मस... ''''
SR No.524756
Book TitleJain Vidya 07
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1987
Total Pages116
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy