SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पुनरेकैको द्विधा-सानुनासिको निरनुनासिकश्च, एवमष्टादशप्रकारो अवर्णः । उक्तं च ह्रस्व-दीर्घ-प्लुतवाच्च, त्रैस्वर्योपनयेन च । अनुनासिकभेदोच्च, संख्यातोऽष्टादशात्मकः ।। 8. से किं तं अक्खरसुअं? अक्खरसुअंतिविहं पन्नत्तं, तंजहा-सन्नक्खरं वंजणक्खरं लद्धिअक्खरं। 9. नंदी-हारिभद्रीया वृत्ति-पत्र 76 अथ किं तत् संज्ञाक्षरं? संज्ञानं संज्ञा, संज्ञायते वा अनयेति संज्ञा, तन्निबन्धन-मक्षरं संज्ञाक्षरं, इदं च अक्षरस्य अकारादेः संस्थानस्याकृतिः, संस्थानाकारो। 10. नंदी मलयगिरियावृत्ति-पत्र 188 तत्र नागरी लिपिमधिकृत्य किंचित्प्रदर्श्यति मध्ये स्फाटितचुल्ली सन्निवेशसदृशो रेखा सन्निवेशो णकारो। वक्रीभूतश्वपुच्छसन्निवेशसदृशो ढकार इत्यादि । 11. परमेष्ठी विद्यायंत्रकल्प-श्लोक 44 'अ' वर्ण च सहस्त्रार्धं नाभ्यब्जे कुण्डलीतनुम् । 12. केवलज्ञान प्रश्न चूड़ामणि गाथा 118 13. वही, 151 14. केवलज्ञान प्रश्न चूड़ामणि पृ. 118 . अइ वृत्तौ, आ ई दी?, उए व्यसौ, उए चतुरसौ, ओअंसच्छिद्रौ, औ अः वृत्ताक्षरौ। 15. नंदी हरिभद्रीय वृत्ति-पत्र 76 अथ किं तद व्यंजनक्षरं? व्यज्यतेऽनेनार्थः प्रदीपेन घट इति व्यंजनं तच्च तदक्षरं च व्यंञ्जनाक्षरं तच्चेह सर्वमेव भाष्यमाणकारादि हकारान्तः 16. बृहत्कल्पभाष्य-गाथा 61, 62, 63 अत्थित्ते संबद्धा, होति अकारस्स पज्जया जे । ते चेव असंबद्धा णत्थितेणं तु सव्वे वि॥ एमेव असंता/वि उ णत्थित्तेणं तु होति संबद्धा। ते चेव असंबद्धा, अत्थितेणं अभावता ।। षडसद्धे ष-ड-डकारा, हवंति संबंद्धपज्जया एते । ते चेव असंबद्धा, हवंति रहसद्धमादीसु ।। 17. यशस्तिलक चम्पू-53/3 50 - तुलसी प्रज्ञा अंक 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524636
Book TitleTulsi Prajna 2008 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages100
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy