SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 0. अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः। यैर्जन्म लब्धं नृषु भारताजिरे, मुकुन्दसेवौपयिकं स्पृहा हि नः।।, भागवत, 5/19/2 तुलना- दुल्लहे खलु माणुसे भवे, उत्तरा. 10/4 कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः, ईशोपनिषद्- 2, यजुर्वेद 40/2 4. आम्नायस्य क्रियार्थत्वात, मीमांसासूत्र- 1/21 5. न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्, गीता- 3/5 शरीरयात्राऽपि च ते, न प्रसिद्धयेदकर्मणः, गीता-3/8 6. किरातार्जुनीय काव्य (भारवि) 7. अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः। शास्त्रमाद्रियते, तेन वाच्यमग्रे प्रयोजनम्।।, प्रमेयकमलमार्तण्ड, प्रारम्भ-प्रकरण 8. न चार्थक्रियाभेदोऽपि भेदमुत्पादयति, एकस्यापि नानार्थक्रियादर्शनात्, यथैक एव वन्हिः दाहकः, पाचकः प्रकाशकश्चेति ,सांख्यतत्त्वकौमुदी, कारिका 9 महाभारत, 12/75/29 10. कर्मैव गुरुरीश्वर, भागवत पुराण, 10/24/17, तुलना: कम्मसच्चा हु पाणिणो, उत्तराध्ययन 7/20 11. यः क्रियावान् स पण्डितः ,महाभारत, 3/313/110, न च क्रियाभिर्न तपोभिरुग्रैः, गीता-11/48, आत्मक्रीडः आत्मरतिः क्रियावान् ,मुंडक उपनिषद्-3/1/4 12. संसरणं संसार: परिवर्तनमित्यर्थः ,सर्वार्थसिद्धि, 2/10, संसरन्ति अनेन चतसृषु गतिषु इति संसारः, धवला- 13/5,4,17/44, गच्छति संसरति इति जगत् (कोश), स्थितिजनननिरोधलक्षणं चरमचरं च जगत् प्रतिक्षणम्, स्वयंभूस्तोत्र- 114, एवं जं संसरणं णाणादेहेसु होदि जीवस्स। सो संसारो भण्णदि मिच्छकसाएहिं जुत्तस्स, स्वामी कार्तिकेय-कृत द्वादशानुप्रेक्षा, 32-33 13. (क) आत्मनं रथिनं विद्धि, शरीरं रथमेव तु , कठोपनिषद् 3/3 (ख) उत्तराध्यन- 23/73, सरीरमाहु नावत्ति 14. अहं ममेत्यसद्ग्रहः करोति कुमतिर्मतिम्। तदर्थं कुरुते कर्म यबद्धो याति संसृतिम्।। भागवत- 3/31/30-31 15. अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। मनसा लिंगरूपेण स्वप्ने विचरतो यथा, भागवत- 4/29/35 तुलसी प्रज्ञा जनवरी-मार्च, 2008 - - ----- - 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524634
Book TitleTulsi Prajna 2008 01
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages98
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy