________________
3.
4.
5.
6.
7.
8.
9.
32
रसजानां च बहूनां जीवानां योनिरिष्यते मद्यं ।
मद्यं भजतां तेषां हिंसा संजायतेऽवश्यं । पुरुष. 63
धर्माहि देवताभ्यः प्रभवति ताभ्यः प्रदेयमिह सर्व ।
इति दुर्विवेककलितां घिषणां न प्राप्य देहिनो हिंस्याः ॥ पुरुष 80
देवतातिथि प्रीत्यर्थ मन्त्रौषधिमयायवा ।
न हिंसया: प्राणिनः सर्वे अहिंसानामसतं व्रतम् ॥ वरांगचरित, 15. 112
निशायामशनं हेयमहिंसाव्रतवृद्धये ।
मूलव्रताविशुद्धयर्थं यमार्थपरमार्थतः ॥ - सागारधर्मामृत, 4. 241
गृहकार्याणि सर्वाणि दृष्टिपूताति कारयेत् ।
द्रव्य द्रव्याणि सर्वाणि पटपूतानि योजयेत् ॥ उपासकाध्ययन, श्लोक 321
पुरुषार्थसिद्धयुपाय- पं. मक्खनलाल शास्त्री तिलक, भारतवर्षीय अनेकान्त विद्वत्परिषद्, सोनागिर, दतियो (म. प्र. )
जैन संस्कृति और पर्यावरण-संरक्षण, डॉ. प्रेमसुमन जैन, अरविन्द प्रकाशन, उदयपुर
Jain Education International
29, विद्या विहार कॉलोनी उत्तरी सुन्दरवास उदयपुर - 313001 ( राजस्थान)
For Private & Personal Use Only
तुलसी प्रज्ञा अंक 132-133
www.jainelibrary.org