SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 7. मिजा तारा बाला दीप्रा स्थिरा कान्ता प्रभा परा। नामानि योगदृष्टिनां लक्षणं च निबोधतः ।। ---- योगदृष्टिसमुच्चयः -14 8. अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः । मोक्षण योजनाद्योगः, एष श्रेष्ठो यथोतरम् ॥ - योग बिन्दुः 31 9. योगसूत्र 1/1.2 10. मनोऽनुशासनम् 1/1.2 11. मनोऽनुशासनम्- आचार्य महाप्रज्ञ आमुख 12. वहीं 13. वही, आचार्य तुलसी, भूमिका 14. मनोऽनुशासनम् आचार्य तुलसी, भूमिका 15. मनोऽनुशासनम्, 1/2 16. योगश्चित्तवृत्तिनिरोधः । योगसूत्र- 1/2 17. मनोऽनुशासनम् 1/11 • 18. मृढ विक्षिप्त- यायायात शृिष्ट-सुलीन-निरुद्धभेदामनः घोढा मनोऽनुशासनम् 2/1 19. इह विक्षिप्तं यायायातं शृिष्टं तथा सुलीनं च। चंतश्चतः प्रकारं तज्झ चमत्कारकारी भवेत । 12/2 20. क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः । योगसूत्र, व्यासभाष्य 1/2 क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धं चित्तस्य भूमयः चित्तस्य अवस्थां विशेषाः । भोजवृत्ति 1/2 21. अभ्यास वैराग्याभ्यां तन्निरोधः । योगसूत्र- /12 22. ज्ञान वैराग्यजूभ्यां नित्यमुत्पथवर्तिनः । त्रितचित्तंन श्क्यन्ते धर्तुमिन्दियवाजिनः॥ - तत्त्वानुशासनम्-शोक, 77 ज्ञान वैराग्याभ्यां तन्निरोधः। मनोऽनुशासनम-2/16 श्रद्धाप्रकर्पण। शिथिलीकरणे न च। संकल्पनिरोधेन। ध्यानेन च। गुरुपदेश:प्रयत्नबाहुल्याभ्यां तदुपलब्धिः । वही, 2/17 से 21 सूत्र 24. एकाग्रे मनः सन्निवेशनं योगनिरोधी वा ध्यानम्। वही, 3/1 25. ऊनोर्दारका- रसपरित्यागोपवास- स्थान मौन प्रतिसंलीनता स्वध्याय- भावना व्युत्सर्गास्तत् सामग्रयम्। वही, 3/2 26. औपपातिकसूत्र, बाह्य तप अधिकार तथा व्याख्या प्रज्ञप्ति सूत्र, 25/7/7 27. मनोऽनुशासनम्, 3/13 28. अनित्य-अशरण-भव-एकत्व-अन्यत्व-अशैच आस्रव-संवर-निर्जरा-धर्म-लोक-संस्थान-बोधिदुलर्भता। वही, 3/19 29. मैत्री- प्रमोद-कारुण्य मध्यस्थताश्च। वही, 3/20 30. शरीर-गण-उपधि-भक्तपात कषायाणां विसर्जनं व्यत्सर्गः। तुलसी प्रज्ञा अप्रैल-सितम्बर, 2002 0 __ 53 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524611
Book TitleTulsi Prajna 2002 04
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages122
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy