________________
२२. देखें : -- ईश्वरकृष्ण रचित सांख्य कारिका, (१) :
"दु:खत्रयाभिघाताज्जिज्ञासातदपघातके हेती।
दृष्टे साऽपार्थाचेन्नै कान्तात्यन्ततोऽभावात् ।।" २३ 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।'
[मुण्डकोपनिषद्, १।१।३] २४. 'केनेषितं पतति प्रेषितं मनः ।'
[केनोपनिषद्, १] २५. 'किं कारणं ब्रह्म कुतः स्मजाता जीवाम केन क्व च सम्प्रतिष्ठा।'
[श्वेताश्वतरोपनिषद्, १।१] २६. “के अहं आसी ? के वा इओ चुओ पेच्चा भविस्सामि ?"
[आचारांग सूत्र, ११११११२] २७. "जो जीवेऽवि न जाणइ, अजीवेऽवि न जाणइ। __ जीवाजीवे अजाणतो, कहं सो नाहिउ संजमं ।।"
[दशवकालिक, अ० ४ गाथा] २८. भारतीय दर्शन', ले० डॉ० नन्दकिशोर देवराज, पृ० ६५-६६ २९. 'अनगार धर्मामृत', चतुर्थ अध्याय, ३५ ३०. 'भारतीय दर्शन', वाचस्पति गैरोला, पृ० ८३ ३१. 'वेदों और उपनिषदों में मांस-भक्षण और अश्लीलता नहीं है' लेख], ले०
पाण्डेय पं० श्री रामनारायणदत्तजी शास्त्री, उपनिषद्-अंक, गीता प्रेस,
गोरखपुर, पृ० १२१ ३२. 'भारतीय दर्शन', ले० वाचस्पति गैरोला, पृ० ८३ ३३. 'बौद्ध दर्शन तथा अन्य भारतीय दर्शन, भाग-II, ले० डॉ० भरतसिंह
उपाध्याय, पृ० ७५५ ३४. छान्दोग्योपनिषद्, १।१२।४-५ ; डायसन [Philosophy of the Upanisads,
Parts-1, P. 62] तथा डॉ० राधाकृष्णन् [Indian Philosophy, part-1, P. [49] ने इस उपनिषद् के उपर्युक्त स्थल का इसी प्रकार ही
अर्थ किया है। ३५. छान्दोग्योपनिषद् ११२।१०; बृहदारण्यकोपनिषद् २०१६, ६।२।१६; प्रश्नो
पनिषद् ११६; मुण्डकोपनिषद् १।२।१०; छान्दोग्योपनिषद् ५॥१०॥३,
६७२। ३६. बृहदारण्यकोपनिषद् ३।१, छान्दोग्योपनिषद् ४।१६; ऐतरेयोपनिषद् ३।२।६;
बृहदारण्यकोपनिषद् ११।२३; छन्दोग्योपनिषद् ५।११-२४; कौषीतकि २१५; छान्दोग्योपनिषद् ३।१६-१७; महानारायणोपनिषद् ६४; प्राणाग्नि
उपनिषद् ३।४ खंग-२३, अंक-३
२९१ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org