SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ the Ages', by Satya Ranjan Banerjee, p. 139, Published in Jain Journal, Jain Bhawan Publication, Calcutta) ९. 'यश्छन्दसामृषभो विश्वरूपः छन्दोभ्योऽध्यमृतात्संबभूव ।" [तैत्तिरीयोपनिषद्, चतुर्थ अनुवाक, १] १०. अत्र विप्रतिपद्यन्ते - पर एव हिरण्यगर्भ इत्येके संसारीत्यपरे ।" बृहदारण्यकोपनिषद्, १।४।६ पर शांकर, भाष्य] ११. 'भगवान् ऋषभ : व्यापक व्यक्तित्व', [लेख] ले० युवाचार्य महाप्रज्ञ, ऋषभ सौरभ , पृ० २४, ऋषभ देव प्रतिष्ठान, दिल्ली [१९९२] १२. 'नाभेरसावृषभ आससुदेविसूनु, यो वैचचार समदृगजडयोगचर्याम् । यत् पारमहंस्यमृषयः पदमामनन्ति, स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ।।' [श्रीमद्भागवतपुराण, स्कन्ध २, अध्याय-७, श्लोक १०] १३. "अस्यमहतोभूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस.." [बृहदारण्यकोपनिषद्, २।४।१०] १४. 'ऋषभं मा समासानां सपत्नानां विषासहितम् । हन्तारं शत्रूणां कृषि विराज गोपितं गवाम् ॥" [ऋग्वेद, अ० ८, म० ८, सू० २४] १५. 'श्रमण' शब्द चार रूपों में उपलब्ध होता है-श्रमण, समण, समनस् और शमन । इनमें प्राकृत भाषा के 'समण' का जैन परम्परा में सबसे प्राचीन प्रयोग है। १६. 'श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागत......।" (बृहदारण्यकोपनिषद् ४।३।२२) १७. (i) 'तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यस्तु चीर्णम् ।" [मुण्डकोपनिषद् ३।२।१०] [i] मुण्डकोपनिषद् १:२१७-११ १८. 'भारतीय दर्शन', ले० डॉ० नन्दकिशोर देवराज, प० ८० १९. "स्वसिद्धांतव्यवस्थासु द्वैतिनो निश्चितादृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ।।" ___ [माण्डूक्योपनिषद्, गोडपादकारिका, अद्वैत प्रकरण, १७] २०. 'स्वसिद्धान्तव्यवस्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धाहतादिदृष्टि अनुसारिणो द्वैतिनो निश्चिताः ।' । [माण्डूक्योपनिषद्, गोडपाद कारिका, अद्वैत प्रकरण, १७ पर शांकर भाष्य] २१. "त ह चिरं वसेत्याज्ञापयांचकार त, होवाच यथा मात्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्माद् सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ।" [छन्दोग्योपनिषद् ५।३७] तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy