SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४०. दशवकालिक, हरिभद्रीया, वृत्ति पत्र १९ : सामयिकत्वात् गोरिव चरणं गोचरः अन्यथा गोचारः। ४१. पिण्डनियुक्ति, गाथा १, वृत्ति-सूत्रे च विभक्तिलोप आर्षत्वात् । ४२. निशीथ भाष्य, गाथा ३६१८ पोराणमद्धमागहभासाणिययं हवति सुत्तं ॥ चूणि-तित्थयरभासितो जस्सऽथो गंधो य गत्रधरणिबद्धो तं पोराणं । अहवा पाययबद्धं पोराणं, मगहऽद्धविसय भासणिबद्धं अद्धमगहं । अधवा-अट्ठारसदेसीभासणियतं अद्धमागधं भवति सुतं । -समणी चिन्मयप्रज्ञा मैन विश्व भारती संस्थान मान्य विश्वविद्यालय Jain, Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy