________________
४०. दशवकालिक, हरिभद्रीया, वृत्ति पत्र १९ : सामयिकत्वात् गोरिव चरणं गोचरः
अन्यथा गोचारः। ४१. पिण्डनियुक्ति, गाथा १, वृत्ति-सूत्रे च विभक्तिलोप आर्षत्वात् । ४२. निशीथ भाष्य, गाथा ३६१८
पोराणमद्धमागहभासाणिययं हवति सुत्तं ॥ चूणि-तित्थयरभासितो जस्सऽथो गंधो य गत्रधरणिबद्धो तं पोराणं । अहवा पाययबद्धं पोराणं, मगहऽद्धविसय भासणिबद्धं अद्धमगहं । अधवा-अट्ठारसदेसीभासणियतं अद्धमागधं भवति सुतं ।
-समणी चिन्मयप्रज्ञा मैन विश्व भारती संस्थान मान्य विश्वविद्यालय
Jain, Education International
For Private & Personal Use Only
www.jainelibrary.org