SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०. रायपसेणियं, सूत्र ८०९ जैन विश्व भारती लाडनूं, राजस्थान, १९८७ । ११. ओवाइथं, सू० १४८ जैन विश्व भारती लाडनूं, राजस्थान, वि० सं० २०३१ । १२. विवागसूयं २७ जैन विश्व भारती लाडनूं, राजस्थान, वि० सं० २०३१ । १३. बृहत्कल्पभाष्य, द्वितीय भाग, १२२९ की वृत्ति । १४. कुवलयमाला, पृ० १५२-५३ । १५. A Master B, SOAS XIII-2 1950 pp. 41315 १६. हेमचन्द्र, प्राकृत व्याकरण ८।२८७ । १७. ठाणं ७ ४८ । १० सक्कता पागता चेव, दुहा भणितीओ आहिया सरमंडलंमि गिज्जंते, पसत्था इसिभासिता ॥ १८. हेमशब्दानुशासन, ८।१।३ आर्षो हि सर्वे विधयो विकल्प्यन्ते । १९. हेमशब्दानुशासन, ८।१।७९ : आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज्ज देवासुरी । २०. वही, ८।१।१७७ : आर्षे अन्यदपि दृश्यते । आकुञ्चनम् आउण्टणं । अत्र चस्य टत्वम् । २१. वही, ८।१।२४५ : आर्षे लोपोपि । यथाख्यातम् अहखायं । यथाजातम् - अहाजायं । २२ वही, ८।१।२५४ : अर्षे दुवालसंभे इत्याद्यपि । २३. वही, ८।२।१७ : आर्षे इक्खू, खीरं, सारिक्खमित्याद्यपि दृश्यते । २४. वही, ८।२।३ : क्षः खः क्वचितु छ- भो । २५. वही, ८।२।२१ : आर्षे तथ्ये चोऽपि तच्चं । २६. वही, ८।२।९६ : आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति । २७. वही, ८।२।९६८ : आर्षे पडिसोओ विस्सोअसिआ । २८. वही, ८।२।१०१ : आर्षे सूक्ष्मेऽपि, सुहमं । २९. वही, ८।२।११३ : आर्षे सूक्ष्मेऽपि, सुहुमं । ३०. वही, ८।२।१०४ : किरिया, आर्षे तु हयं नाणं कियाहीणं । ३१. वही, ८।२।१२० : आर्षे हरए महपुण्डरिए । ३२. वही, ८।२।१४६ : कट्टु इति तु आर्षे । ३३. वही, ८।२।१७४ : आर्षे तु यथादर्शनं सर्वमविरुद्धम् । ३४. वही, ८।३।१६२ : आर्षे देविन्दो इणमब्बवी इत्यादौ सिद्धावस्थाप्रयणात् ह्यस्तन्याः प्रयोगः । ३५. वही, ८।४।२८३ : आर्षे वाक्यालंकारेऽपि दृश्यते । ३६. दशवैकालिक हारिभद्रीया वृत्ति, पत्र ८६ अनुस्वारोऽलाक्षणिक, मुखसुखो - उच्चारणार्थं । ३७. हेमशब्दानुशासन, ८।१।१७६ : क-ग-च-ज-त-द-प-य-वां प्रायो लुक् । ३८. वही, ८।१।१३१ : पो वः । ३९. वही, ८।१।२३१ : वृत्ति-- एतेन पकारस्य प्राप्तयोर्लोपविकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः । ३७२ Jain Education International For Private & Personal Use Only तुलसी प्रशा www.jainelibrary.org
SR No.524593
Book TitleTulsi Prajna 1997 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages188
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy