________________
१०. रायपसेणियं, सूत्र ८०९ जैन विश्व भारती लाडनूं, राजस्थान, १९८७ ।
११. ओवाइथं, सू० १४८ जैन विश्व भारती लाडनूं, राजस्थान, वि० सं० २०३१ । १२. विवागसूयं २७ जैन विश्व भारती लाडनूं, राजस्थान, वि० सं० २०३१ । १३. बृहत्कल्पभाष्य, द्वितीय भाग, १२२९ की वृत्ति ।
१४. कुवलयमाला, पृ० १५२-५३ ।
१५. A Master B, SOAS XIII-2 1950 pp. 41315
१६. हेमचन्द्र, प्राकृत व्याकरण ८।२८७ ।
१७. ठाणं ७ ४८ । १०
सक्कता पागता चेव, दुहा भणितीओ आहिया
सरमंडलंमि गिज्जंते, पसत्था इसिभासिता ॥
१८. हेमशब्दानुशासन, ८।१।३ आर्षो हि सर्वे विधयो विकल्प्यन्ते ।
१९. हेमशब्दानुशासन, ८।१।७९ : आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज्ज देवासुरी । २०. वही, ८।१।१७७ : आर्षे अन्यदपि दृश्यते । आकुञ्चनम् आउण्टणं । अत्र चस्य
टत्वम् ।
२१. वही, ८।१।२४५ : आर्षे लोपोपि । यथाख्यातम् अहखायं । यथाजातम् - अहाजायं ।
२२ वही, ८।१।२५४ : अर्षे दुवालसंभे इत्याद्यपि ।
२३. वही, ८।२।१७ : आर्षे इक्खू, खीरं, सारिक्खमित्याद्यपि दृश्यते ।
२४. वही, ८।२।३ : क्षः खः क्वचितु छ- भो ।
२५. वही, ८।२।२१ : आर्षे तथ्ये चोऽपि तच्चं ।
२६. वही, ८।२।९६ : आर्षे श्मशानशब्दस्य सीआणं सुसाणमित्यपि भवति ।
२७. वही, ८।२।९६८ : आर्षे पडिसोओ विस्सोअसिआ ।
२८. वही, ८।२।१०१ : आर्षे सूक्ष्मेऽपि, सुहमं ।
२९. वही, ८।२।११३ : आर्षे सूक्ष्मेऽपि, सुहुमं ।
३०. वही, ८।२।१०४ : किरिया, आर्षे तु हयं नाणं कियाहीणं ।
३१. वही, ८।२।१२० : आर्षे हरए महपुण्डरिए ।
३२. वही, ८।२।१४६ : कट्टु इति तु आर्षे ।
३३. वही, ८।२।१७४ : आर्षे तु यथादर्शनं सर्वमविरुद्धम् । ३४. वही, ८।३।१६२ : आर्षे देविन्दो इणमब्बवी इत्यादौ सिद्धावस्थाप्रयणात् ह्यस्तन्याः प्रयोगः ।
३५. वही, ८।४।२८३ : आर्षे वाक्यालंकारेऽपि दृश्यते ।
३६. दशवैकालिक हारिभद्रीया वृत्ति, पत्र ८६ अनुस्वारोऽलाक्षणिक, मुखसुखो - उच्चारणार्थं ।
३७. हेमशब्दानुशासन, ८।१।१७६ : क-ग-च-ज-त-द-प-य-वां प्रायो लुक् । ३८. वही, ८।१।१३१ : पो वः ।
३९. वही, ८।१।२३१ : वृत्ति-- एतेन पकारस्य प्राप्तयोर्लोपविकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः ।
३७२
Jain Education International
For Private & Personal Use Only
तुलसी प्रशा
www.jainelibrary.org