SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ११. जयन्ति ते सुकृतिनो स्ससिद्धाः कविश्वराः । नास्तियेषां यश: काव्ये जरामरण भयम् ।। -वाक्यपदीय १२. 'Delight is the chief if not the only end of poetry instruction can be admitted fut in the second place, for poesy only instruct as it delight.' १३. 'शब्दार्थी संहितौ काव्यं गद्यं पद्यं च तद् द्विधा ।' -काव्यालङ्कार १४. 'शब्दार्थों काव्यम्'। --काव्यालङ्कार १५. 'शब्दार्थी निर्दोषो सगुणौ प्रायः सालङ्कारी च काव्यम् ।' -वाग्भट्ट १६. काव्यस्यालमलङ्कारः किं मिथ्यागवितैर्गुणैः । यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥ अलङ्कारास्त्वलङ्कारा: गुणा एव गुणा: सदा । औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ।। -क्षेमेन्द्र १७. 'गुणालङ्कारसहितौ शब्दार्थों दोषवजितौ ।' -बिद्यानाथ १८. 'वाक्यं रसात्मकं काव्यम् ।' -विश्वनाथ, साहित्यदर्पण १९. यन्नार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वाथों । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ।। -आनन्दवर्धन, ध्वन्यालोक २०. 'सर्वथा पदमप्येकं न निगाद्यमवद्यवत् । विलक्ष्मणा हि काव्येन दुःसुतेदेव निन्द्यते ॥' -भामह काव्यालङ्कार २१. 'विभावना तु विना हेतुं कार्योत्पत्तिर्यदुच्यते । सति हेतो फलाभावो विशेषोक्तिस्ततो द्विधा । -विश्वनाथ, साहित्यदर्पण २२. 'कीटानुविद्धरत्नादिसाधारण्येन काव्यता। दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ।' -विश्वनाथ, साहित्यदर्पण २३. 'दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात् पूर्व गुदप्रक्षालनं यथा ।' -मम्मट -~-डा० (कु०) सुनीता जोशी द्वारा श्री, एस. एन. जोशी H-१४९ हल्दी-२७३१४७ जिला-ऊधमसिंह नगर २१० तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524592
Book TitleTulsi Prajna 1997 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages166
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy