SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ संदर्भ १. दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् विश्रांतिजननं लोके नाट्यामेतद्भविष्यति । धर्म यशस्यमायुष्यं हितं बुद्धिविवद्धनम् । वेदविद्येतिहासानाख्यामानपरिकल्पनम् ॥ -नाट्यशास्त्र, १११०९-१२४ २. धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रोति च साधुकाव्यनिबंधनम् ॥ -काव्यालङ्कार १८ ३. काव्यं सद् दृष्टादृष्टार्थ प्रीति कीर्तिहेतुत्वात् । -काव्य लं० सूत्रवृत्ति १।१०५ ४. ज्वलदुज्ज्वलवाक् प्रसरं सरुमं कुर्वन् महाकवि काव्यम् । स्फुटमाकल्पनल्पं प्रतनोति यशः परस्यापि ॥ अर्थमनर्थोपशमं समसममथवा मतं यादेवास्य । विरचित रुचिर सुरस्तुतिरखिलं लभते तदेव कवि ॥ तदिति पुरुषार्थसिद्धि साधु विधास्यद्भिरविकलां कुशलः । अधिगतसकलत्रेयः कर्त्तव्यं काव्यममलमलम् ॥ -काव्यालंकार ५. धर्मादिसाधनोपायः सुकुमारक्रमोदितः । काव्यबंधोऽभिजातानां हृदयालादकारकः॥ व्यवहारपरिस्पन्दसौन्दर्य व्यवहारिभिः । सत्काव्याधिगम।देव नूतनौचित्यमाप्यते । चतुवर्गफलास्वादमप्यतिक्रम्यतद्धिदाम् । काव्यामृतसेनांतश्चमत्कारो वितन्यते ॥ -कुन्तक, वक्रोतिजीवित १४ ६. चतुवर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यादेवयतस्तेन तत्स्वरूपं निरुप्यते ॥ -साहि० दर्पण ११२ ७. तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपं । -ध्वन्यालोक ११ ८. कवि...........'कीर्ति प्रीति च विन्दति । -भोजराज, सरस्वती कंठा० ११४ ९. काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कांतासम्मितयोपदेशयुजे ॥ काव्यप्रकाश, ११२ १०. काव्यं हि यशसेऽर्थाय शिवेतरनिवृतये । कांतावदुपदेशाय परनिर्वर्तये क्षणात् ।। -काव्यदर्पण, ११२ चण २३, अंक २ २०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524592
Book TitleTulsi Prajna 1997 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1997
Total Pages166
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy