SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भारत में ईशामसीह का आगमन श्री वेंकटेश्वर प्रेस, बम्बई से मुद्रित भविष्यपुराण प्रतिसर्ग पर्व के चौथे खण्ड के द्वितीय अध्याय में (२१वें श्लोक से ३३वें श्लोक तक) ईशामसीह का वर्णन एकदातु शकाधीशो हिमतुंगं समाययौ ।।२१ हण देशस्यमध्येवै गिरिस्थं पुरुषं शुभम् । ददर्श बलवान्राजा गौरागं श्वेतवस्त्रकम् ।।२२ को भवानिति तं प्राह सहोवाचमुदान्वितः । ईशपुत्रं च मां विद्धि कुमारी गर्भसंभवम् ।।२३ म्लेच्छधर्मस्य वक्तारं सत्यव्रतपरायणम् । इति श्रुत्वा नृपः प्राह धर्मे किं भवतो मतम् ।।२४ । श्रुत्वोवाच महाराज प्राप्ते सत्यस्य संक्षये । निर्मर्यादेम्लेच्छ देशे मसीहोऽहं समागतः ।।२५ ईहामसी च दस्यूनां प्रादुर्भूता भयंकरी। तामहं म्लेच्छतःप्राप्य मसीहत्वमुपागतः ।।२६ म्लेच्छेषु स्थापितो धर्मोमयातच्छृणभूपते । मानसं निर्मलं कृत्वामलं देहे शुभाशुभम् ।।२७ नैगमं जापमास्थाय जपेत निर्मलं परम् । न्यायेन सत्य वचसा मनसक्येन मानवः ।।२८ ध्यानेन पूजयेदीशं सूर्यमंडलसंस्थितम्। अचलोऽयं प्रभुः साक्षात्तथा सूर्योऽचलः सदा ॥२९ तत्त्वानां चलभूतानां कर्षणः ससमं ततः। इति कृत्येन भूपाल मसीहा विलयंगताः ।।३० ईशमूर्तिह दि प्राप्ता नित्य शुद्धाशिनकरी । ईशामसीह इति च मम नाम प्रतिष्ठितम् ।।३१ इति श्रुत्वा स भूपालो नत्वा तं म्लेच्छ पूजकम् । स्थापयामास तं तत्र म्लेच्छ स्थाने हि दारुणे ॥३२ स्वराज्यं प्राप्तवान्राजा हयमेधमचीकरत् । राज्यकत्वा स षष्टयब्दं स्वर्गलोकमुपाययौ ॥३३ भविष्य पुराण में बताया गया है कि चीन, तैत्तिरि, वाह्लीक, काम रूप, रोमज, खुरज आदि वैदेशिकों ने भारत पर सिन्धु नदी पार से अथवा बोलन-खेबर दरों से खंर २२, अंक ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524589
Book TitleTulsi Prajna 1996 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages166
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy