SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सन्दर्भ : १. स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।। -वा० रा० अयो० २. स हि देवैरुदीर्णस्य रावणस्य वधाथिभिः । अर्थितो मानुषे लोके जरो विष्णुः सनातनः ॥ ३. ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥ ४. वही, युद्धकाण्ड ९३.३८ ५. वही, अयोध्या काण्ड १०६.६ ६. वही, किष्किन्धा काण्ड २४.४१, ४२ ७. वा० रा० सुन्दर काण्ड १३.४२ ८. वा० रा० युद्ध काण्ड ९३.२३ 2 ९. वा० रा० युद्ध काण्ड ५९.५५ -अयो० का० १०६.६ " १०. वा० रा० अयो० काण्ड १०५.४५ - किष्किन्धा काण्ड १८.१५ -वा० रा०, अयो० ० १.७ ११. अवश्यमेव भोक्तव्यम् कृतं कर्म शुभाशुभम् । - वा० रा० युद्धकाण्ड ९३.३० १२. ऐहलौकिकपारक्यं कर्म पुंभिनिषेव्यते । -ब्रह्मवैवर्त पुराण, कृष्ण जन्म ४४ ० १.६ १३. कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ Jain Education International -- युद्ध काण्ड ६४.९ J १४. वा० रा० अयो० काण्ड १०९.२९ १५. कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् । -अयो० का० १०९,२८ १६. सूक्ष्मः परण दुर्ज्ञेयः सतां धर्म- प्लवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ - युद्ध का० ६४.७ - किष्किभ १८.१५ १७. वा० रा० अयो० काण्ड १०९.३१ १८. व१० रा० अयो० काण्ड ७४.२९ १९. वा० रा० अयो० काण्ड ११४.११ २५. द्र० मोनियर विलियम कृत कोश तथा आप्टे कृत संस्कृत हिन्दी कोश खण्ड २२ अंक ३ For Private & Personal Use Only २२३ www.jainelibrary.org
SR No.524589
Book TitleTulsi Prajna 1996 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages166
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy