________________
ॐ नमोऽरिहंताणं सिवमयलमरुयमणंतमक्खय मव्वा वाह मयुण रावति सिधिगइ नामधेयं गणं संयत्ताणं मम शांति निरुपाद्रव्यं निर्भयं कुरु कुरु स्वाहा ।। श्री पादिक्षीरभरु फलकेथीले वा श्रीखंडद्रवेणकरपूरामिश्रेण मंत्र लिखिलयुष्पसंपुज्य जाप १०८ उत्पन्नो पइ वश्यं शांति भवति दिन ७ वार २१॥ कर्तव्य ।।१५।। ॐ नमो जिणाणं जियभयाणं कि त्रणेण सव्व भयाइ उवसम तु ह्रीं स्वाहा कुंकुंमगोरोचनादिद्रव्यै भूर्जे लिखित्वा कन्या सूत्रेण वंट्यमणी कृत परिधपास लीला नलादि सर्वभय रक्ष भवति ॥१६॥ इति शक्र स्व वामनाय शुचिनाधेय संपूर्ण ।
-परमेश्वर सोलंकी
पण्ड २२, बंक ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org