________________
२. यति गौतमचन्द्र ने तीन मंत्रों का पाठ और मुद्रित कराया है जो इस प्रकार है
१. ॐ नमो जिणाणं जावयाणं केवलिजिणणं परमोहिजिणणं
सर्व रोष प्रशमिनी जंभिणि स्तंभणि मोहिनि स्वाहा ।। २. ॐ नमो अरहंताणं तिन्नाणं तारयाणं अy स्वाहा ॥
३. ॐ नमो अरहंताणं बुद्धाणं बोहिआणं स्वाहा ॥ -ये तीनों मंत्र वृद्धि नवकार मंत्रकल्प के नहीं हैं; किन्तु ये मंत्र 'शक स्ववामनाय शुचिनाधेय' के हस्तलेख में मिलते हैं। उस हस्तलेख में ये इस प्रकार लिखे हैं
१. ॐ नमो जिणाणं जवियाणं केवलिजिणाणं परमोहिजिणाणं
सर्वरोषप्रसमि नि जंभिणि स्तंभि मोहिनी स्वाहाः ॥ २. ॐ नमो अरूहंताणं तिन्नाणं तारयाणं क्ष्य» स्वाहाः ॥
३. ॐ नमोऽरिहं ताणं बूधाणं बोहीयाणं स्वाहाः ।। ३. 'शक स्ववामनाय शुचिनाधेय' के हस्तलेख का मूलपाठ निम्न प्रकार
श्री गोतमाय नमः ॐ नमो भगवो गोयमस्स सिद्धस्स बूधस्स अक्खीण महाणसीलद्धिस ह्रीं अवजर २ आनय २ मनोवांछितार्थ कुरु कुरु स्वाहा । पाठो तंदुलान् समभिमंत्र्य यंत्र क्षिप्यते तन्न हीयते सर्वथा वर्धते चः छः।
ॐ नमो भगवो गोयमस्स सिद्धस्स वुस्स (?) अषीण महांणस्स भगवन् भास्कारांश्रिय ह्रीं न्मः । ॐ नमो भगवो गोयमस्स गणहारिस्स अषीणमहाणस्स सव्वाणं बत्थणं अखीण महाणसिया लद्धीहवउम स्वाहा ।। प्रीतरूपं योगवेलाया विहरणवेलायं चितनीयं स्मरणीयं वा वार २१ मंत्राभिमंत्रणं देयं वस्तु अभिमंत्रदीयं ॐ ह्रीं बाय बुधाणं संभिन्नसोयाणं अखीण हा गोयमाणं सव्वलद्धीणं स्वाहा वार १०८ वा वल १०० जपी राषीजे जे वस्तुमेमु कीजै अष्टः ।।श्री।। _ ॐ नमो जिणाणं जावियाणं केवलिजिणाणं परमोहिजिणाणं सर्व रोषप्रसमिनि जंभिनि स्तंभि मोहिनी स्वाहाः ॥ पाठ मंत्र लिखित्वा जापो १०८ दीयते तत्काले वस्तु खंडं मयुरशिखा संयुत्तं पतिजाय वामपाव ध्रियतेरा जावस्यो भवति । ॐ नमो अरुहंताणं तिन्नाणं तारयाणं म्यूँ स्वाहा। जाप १०८ तु संकटादारण्या ज्जुलपूर प्लना चनिस्तारयति । ॐ नमोऽरिहंताणं बूधाणं वोहीयाणं स्वाहा । जाप षण्मासान् यावत् काकेष्वनुनुत्थितिष्ठेकाग्र मनसा जाप १०८ स्वपरमया स्वार्थे वेदित्वं पर पूर्णासुक्लाः श्चित्यां ।।१२।। ॐ नमो जिणाणं मुत्ताणं मोयगाणं म्ल्यूँ स्वाहा असि आउसा नमः १०८ -बंदि मोक्ष कुरु कुरु स्वाहा रात्रौदिवा सहश्रत्द्वंदिमो ॥१३॥ ॐ नमो सवन्नणं सव्वदरिसिणं अमुग समम वानाणाइ सयं कुरु कुरु ह्रींसः १०८ प्रत्यहं जाप प्रतिज्ञा ज्ञानातिशयाय कल्पते ।।१४।।
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org