________________
सन्दर्भ : १. सारस्वतव्याकरणम् पृ० २३४ २. लघुसिद्धान्त कौमुदी सम्पादक एवं व्याख्याकार-श्री धरानन्दशास्त्री, पृ. १६ ३. "प्रक्रियाकोमुदी विमर्शः" लेखक-डा० आधाप्रसाद मिश्र, पृ० ३५ ४. सारस्वतव्याकरणम्-चन्द्रकीर्ति टीका (टीकाकार-चन्द्रकीर्ति सूरि) पृ० २१८ ५. "अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययी भाव संज्ञक: समासो भवति ।" पृ. २३८ ६. "सोऽव्ययी भावः समासो नपुंसकलिंगो भवति । नपुंसकत्वाद्धस्वत्वम् ।" पृ. २३९ ७. समासे सति नबोऽकारादेशो भवति । नाकादिवर्जम् (सा• व्या०, पूर्वार्द, पृ. २४६) ८. प्रक्रिया कोमुदी विमर्शः । लेखक आद्याप्रसाद मिश्र पृ. ३८ ९. अष्टाध्यायी-२।२।२९ १०. “संख्यापूर्वो द्विगुः"-२।१३५२ ११. एकत्वे वर्तमानो द्विगुद्वन्द्वी नपुंसकलिंगो भवतः-सा. व्या० पूर्वार्द, २५२ १२. तस्य प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तदगुणसंविज्ञानो बहुजीहिः
सा० व्या० पृ० २५४ १३. सारस्वतव्याकरणम् की चन्द्रकीर्ति टीका से उद्धृत पृ० २७
-द्वारा/श्री महेश भट्ट शीतला मंदिर, हनुमानगढ़
नैनीताल-२६३००२
सड २१॥ बंक २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org