SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ TULSI-PRAJNÁ ९. उपनयञ्चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थ साधयेत् । निगमनाभावे चानभिव्यक्तसम्बन्धानां प्रतिज्ञादीनामे कार्थेन प्रवर्तन तथेति प्रतिपादनं कस्येति । .........."न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाज्जाति निग्रहस्थानबहुत्वं प्रक्रमते। अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते । व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपादानं न साधर्म्य मात्रस्य न वैधर्म्यमात्रस्य वेति ॥ (न्यायभाष्यम् --- १.१.३१) १०. दशावयवानेके वाक्ये सञ्चक्षते-जिज्ञासा, संशयः, शक्यप्राप्तिः. प्रयोजनं, संशयव्युदास इति ॥ (न्यायभाष्यम् ----१.१.३२) ११. प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ न्यायसारः (परार्थानुमाननिरुपणम्) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524581
Book TitleTulsi Prajna 1994 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1994
Total Pages152
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy