________________
Vol. XX, No. 3
95
distinction was drawn between the five membered syllogism, useful for convincing others (Parārthânumāna) and the three membered one, sifficient for convincing one self (Svārthānumāna). The latter deals with inference as a process of movement of thought and so belongs to the science of discovery while the former deals with proof. Goutama and Kaņāda do not explicitly mention it, though later logicians admit it Prasastapāda distinguishes inference for oneself (Svārthānumāna) from inference for others (Parārthõnumāna). Inference for the sake of others is rather a formal exposition. We see a hill and are in a doubt whether it has fire or not. Noticing smoke we remember the connection between fire and smoke and conclude that there must be fire on the hill. When we attempt to convey this information to others we use the five membered syllogism.
NOTES
१. प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ तथा ।
अनुमानं च तच्चापि सांख्या: शब्दं च ते अपि । न्यायकदेशिनोऽप्येवमुपमानं च केचन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः । अभावषष्डान्येतानि भाट्टवेदान्तिनस्तथा । सम्भवैतिपयुक्तानि तानि पौराणिकाः जगुः ।
चेष्टानंकारिकस्तेषु प्रमाणेषु निगद्यते ॥ २. तच्चानुमानं द्विविधं स्वार्थ परार्थ चेति ॥ (तर्कभाषा) ३. यत्त कश्चिद् धूमादग्निमनुमाय परं प्रति बोधयितुं
पञ्चावयवबाक्यं प्रयुक्ते तत्परार्थानुमानम् ॥ (तर्कभाषा) ४. प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ (न्यायसूत्रम्-१.१.३२) ५. वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः ॥ (तर्कसंग्रहः) ६. प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ (न्यायसूत्रम्-१.१.३२) ७. अवयवाश्च त्रय एव प्रसिद्धाः---प्रतिज्ञाहेतूदाहररूपा, उदाहरणोपनयनिगमनरूपा ___ वा, न तु पञ्चावयवरूपाः ॥ वेदान्तपरिभाषा (अनुमानपरिच्छेदः) ८. श्रीनुदाहरणान्तान् वा यद्वोदाहरणादिकान् ।
मीमांसकाः सौगतास्तु सोपनीतिमुदाहृतम् ।। (ताकिंकरक्षा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org