SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १२. एकस्य बद्धो न तथा परस्य चितिद्वयो-विति पक्षपाती । यस्तत्ववेदी च्युत पक्षापातस्तस्यास्ति नित्यं खलु चिच्चिदेव ।। वही कलश ७० १३. मग्नाः कर्मनयावलम्बनपरा ज्ञानं न जानन्ति ये, मग्ना ज्ञाननयैषिणोऽपि यदतिस्वच्छन्दोत्तमाः ।। विश्वस्योपरि ते तरन्ति सततं ज्ञानं भवंतः स्वयं, ये कुर्वन्ति न कर्म जातु न वशं यांति प्रमादस्य च ।। समयसार कलश १११ १४. भेदविज्ञातः सिद्धाः ये किल केचन । अस्यैवाभावतो बद्धा बद्धा ये किल केचन ।। वही कलश १३१ १६. कर्मैव प्रवितयं कर्तृहतकैः क्षिप्त्वात्मनः कर्ततां, कात्मष कर्थचिदित्य चलिता कैश्चिछु ति कोपिता । तेषामुद्धतमोह मुद्रितधियां बोधस्य संशुद्धये, स्याद्वाद प्रतिबंधलब्ध विजया वस्तु स्थितिः स्तयते ॥ सर्वविशुद्ध अधिकार कलश २०४ १७. माकर्तारममी स्पृशंतु पुरुषं सांख्या इवाहिता, कर्तारं कलयन्तु तं किल सदा भेदाऽवबोधादधाः । ऊर्ध्वं तूद्धतबोधधायनियतं प्रत्यक्षमेनं स्वयं, पश्यन्तु च्युतकर्तृभाव कमचलं ज्ञातारमेकं परम ।। वही २०५ १८. सत्ता सव्वपयत्था सविस्सरूवा अणंत पज्जाया । भंगुप्पादधुवत्ता सप्पडिवक्खा हवदि एक्का ।। पंचास्तिकाय गाथा ८ १९. द्विविधा हि सत्ता महासत्तावान्तरससा । तत्र सर्वपदार्थसार्थ व्यापिनी सादृश्यास्तित्वसूचिका महासत्ता । अन्यातु प्रतिनियतवस्तुवर्तिनी स्वरूपास्तित्वसूचिका अवान्तसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणा ऽसत्ताऽवान्तरसत्ता च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्ताया । तत्वदीपिका टीका-आ. अमृतचन्द पृ० २०-२१ २०. पज्जयविजुदं दव्वं दव्वविजुत्ता य पज्जयाणत्थि । दोण्हं अणण्णभूदं भावं समणा परूविति ।। पञ्चास्तिकाय गा० १२ २१. णस्थि विणा परिणाम अत्थो अत्थं विणेह परिणामो । ___दव्वगुणपज्जयत्थो अत्थो अत्थित्तणिव्वत्तो ॥ प्रवचनसार गा० १० २२. एवं सदो विणासो असदो जीवस्सणत्थि उप्पादो । तावदिओ जीवाणं देवो मणुसोति गदिणामो ।। पञ्चास्तिकाय गा० १९ खण्ड १९, अंक २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524576
Book TitleTulsi Prajna 1993 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1993
Total Pages184
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy