________________
.........."स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम् ।
-प्रमाणमीमांसा स्वोपज्ञ वृत्ति, वृत्ति १.१.१४५ ३७. अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ।
-न्यायदीपिका, पृ० ५५ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् । २७. द्विविधं हि फलं साक्षात्पारम्पर्येणेति । साक्षादज्ञाननिवृत्तिः पारम्पर्येण हाना दिकमिति ; प्रमेय निश्चयोत्तरकालभावित्वात्तस्येति ।।
-प्रमेयरत्नमाला, सू० ५.१ की टीका, पृ० ३०० २८. अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् ॥३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥
--प्रमाण-नय-तत्त्वालोक, सू० ६.३१ और ६.३२ अतस्मस्तिदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा ॥८॥
-परीक्षामुख, सू० ६.८ २१. न्यायदीपिका, पृ० ५४ ३०. भारतीय दार्शनिक समस्याएं, पृ० ३९; ४० एवं ४१ ३१. न स्मृतेरप्रमाणत्वं ग्रहीतग्राहिताकृतम् । किन्त्वनर्थजन्यत्वं तदप्रामाण्य कारणम् ॥
--न्यायमंजरी, पृ० २३, जैन दर्शन में उद्धृत, पृ० २२५ ३२. जैन न्याय, पृ० १९३ एवं १९४ । ३३. प्रमाणमीमांसा स्वोपज्ञ वृत्ति, वृत्ति सं० १.२.८, पृ० ७७ ३४. जैन तर्क भाषा, पृ० २५ ३५. न्याय दीपिका, पृ० ५४ एवं ५५ ३६. जैन दर्शन, पृ० २२५ ३७. प्रमाणमीमांसा स्वोपज्ञ वृत्ति, पृ० ७७ ३८. जैन तर्क भाषा, पृ० २५
खंड १८, अंक ३, (अक्टू०-दिस०, ६२)
२३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org