SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वयं में द्रव्य भी नहीं कहना चाहते । किन्तु उनका कहना है कि ज्ञान को किसी अन्य अधिष्ठान की आवश्यकता नहीं है। -भारतीय दार्शनिक समस्याएं, पृ० २ एवं ३ ३. भारतीय दार्शनिक समस्याएं, पृ० २,९ एवं १० ४. अष्ट सहस्री, पृ० ५० ५. शेखावत, राजवीरसिंह, 'जैन सर्वज्ञ सिद्धि-विभिन्न आयाम', -जिनवाणी, पृ० १९, फरवरी, १९९२ ६. संस्कारो द्बोधनिबन्धवा तदित्याकारा स्मृतिः । स देवदत्तो यथा। -परीक्षामुख, सू० ३.३ एवं ३.४ ७. तत्र संस्कारप्रबोधसम्भूतं, अनुभूतार्थविषयं, तदित्याकारं वेदनं स्मरणम् । तत्तीर्थंकरबिम्बमिति यथा । -प्रमाण-नय-तत्त्वालोक, सू० ३.३ एवं ३.४ ८. वासनोद्बोधहेतुका तदित्याकारा स्मृतिः । -प्रमाणमीमांसा, सू० १.२,३ ९. तदित्याकारा प्रागनुभूत वस्तुविषय स्मृतिः । -न्याय दीपिका, पृ० ५३ १०. अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत्तीर्थंकरबिम्बम् ।। -जैन तर्कभाषा, (प्रमाणपरिच्छेद) पृ० २५ ११. न्याय दीपिका, पृ० ५३ एवं ५४ १२. वही, पृ० ५२ १३. प्रमाणमीमांसा स्वोपज्ञ वृत्ति संख्या १.२.७ पृ० ७६ १४. नव्य नैयायिकों ने संस्कार की जागृति के तीन कारण माने हैं—सादृश्य, चिंता ___या चिन्तन और अदृष्ट । -तर्कभाषा हिन्दी व्याख्या, पृ० १५ १५. आवरणक्षयोपशमसदृशदर्शनानादिसामग्रीलब्धप्रबोधातु स्मति जनयतीति..."। -प्रमाणमीमांसा स्वोपज्ञवृत्ति, वृत्ति संख्या, १.२.७,पृ० ७६ १६. न्यायावतार हिन्दी व्याख्या, पृ० २९ १७. न चेदमप्रमाणम्, प्रत्यक्षादिवत् अविसंवादकत्वात् । -जैन तर्क भाषा, (प्रमाण परिच्छेद) पृ० २५ अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिपु प्रर्वतमानस्य विषयविसंवादोस्ति ।.........."। -न्याय दीपिका, पृ० ५५ सा च प्रमाणम् अविसंवादित्वात् स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । -प्रमाणमीमांसा स्वोपज्ञ वृत्ति, वृत्ति संख्या १.२.८ पृ० ७७ खंड १८, अंक ३ (अक्टू०-दिस०, ९२) २३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524572
Book TitleTulsi Prajna 1992 10
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages160
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy