________________
संदर्भ
१. कर्मवाद, पृ० १०२ – युवाचार्य महाप्रज्ञ । २ . वही ।
३. 'वैज्ञानिक विकास की भारतीय परम्परा', पृ० १५९ ।
- डा० सत्य प्रकाश डी० एस-सी०
-किमत्र चित्रं यदि पीत गंधक: पलाश निर्यास रसेन शोधितः । आरण्यकैरुत्पलकैस्तु पाचितः करोति तारं त्रिपुटेन काञ्चनम् ।। ४. वही -
किमत्र चित्रं रसको रसेन
क्रमेण कृत्वाम्बुधरेण रञ्जितः करोति शुल्वं त्रिपुटेन काञ्चनम् ।।
५. नालन्दा विशाल शब्द सागर, पृ० १३७२-७३ ।
६. जैनेन्द्र सिद्धांत कोश (भाग ४) पृ० ८२ ।
७. (क) 'जैन कर्म सिद्धांत और मनोविज्ञान' पृ० १६३ ।
(ख) गोम्मटसार कर्मकांड, जीव तत्त्व प्रदीपिका ४६८।५९१।१४ - पर प्रकृति रूप परिणमनं संक्रमणम् ।
८. (क) जैन कर्म सिद्धांत और मनोविज्ञान पृ० १६३ । (ख) नव पदार्थ - आचार्य भीखणजी |
टिप्पण अनुवादक - श्री चन्द रामपुरिया, पृ० ७२६ । (ग) जैन धर्म और दर्शन, पृ० ३०७ । (घ) संक्रमकरणम् ( भाग १ ) पृ० २ : कर्म प्रकृतौ —
'सो संकमो त्ति वुच्चइ जं बन्धन परिणओ पओगेण । पगयन्तरत्थं दलियं, परिणमयइ तयणु भावे जं' ॥ १ ॥ ९. जिनवाणी - कर्म सिद्धांत विशेषांक, अक्टूबर-दिसंबर '८४ ' - करण सिद्धांत - भाग्य निर्माण की प्रक्रिया पृ० ८१ । - श्री कन्हैयालाल लोढ़ा
१०. वही, पृ० ८२ ।
११. ठाणं, ४.२-९७ : चउब्विह संकमे पण्णत्ते, तं जहापगति संकमे, ठिति संकमे, अणुभाव संकमे, पएस संक । १२. गोम्मटसार कर्म कांड, मूल व जीव तत्त्व प्रदीपिका-४१० । संकमणं ॥ ४१० ॥ मूल प्रकृतीनां परस्पर संक्रमणं नास्ति,
णत्थि मूलपयडीणं ।
१३. ( क ) तत्त्वार्थं ८. २२ भाष्य : उत्तर प्रकृतिसु सर्वासु - मूल प्रक्रत्यभिन्नासु न तु मूल प्रकृतिषु संक्रमो विद्यते, उत्तर प्रकृतिषु च दर्शन चारित्रमोहनीययोः
सम्यग्मिथ्यात्व - वेदनीयस्यायुष्कस्य च।
(ख) तत्त्वार्थ ८. २२, सर्वार्थसिद्धि :
- अनुभवो द्विधा प्रवर्तते स्वमुखेन परमुखेन च । सर्वासां मूल प्रकृतीनां
२११
खंड १८, अंक ३ (अक्टू० - दिस०, ९२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org