________________
प्राकृत में पुण, पुणु, पुणाइ, पुणाई, उण, उणाइ आदि रूप मिलते हैं। संस्कृत का पुनः महाराष्ट्री, अर्द्धमागधी, जैन महाराष्ट्री, जै० शौरसेनी, शौरसेनी, मागधी और ठक्की आदि भाषाओं में 'फिर' और 'दूसरी बार' के अर्थ में 'पुणो या पुण' के रूप में प्रयुक्त हुआ है। आचारांग के अनेक स्थलों पर इसके उदाहरण द्रष्टव्य है-से जं पुण जाणेज्जा ।४४ . . संयुक्त रूप में 'पुनरपि' का पुणो वि रूप मिलता है-'संवुज्झमाणे पुणो वि' ।"
बहि-संस्कृत का बहिः (बहिस्) प्राकृत में 'बहि' होता है । हेमचन्द्र के अनुसार इसको बाहिं और बाहिर दो आदेश होते हैं । अधमागधी में बहि रूप मिलता है। आचारांग' में बहि का उदाहरण द्रष्टव्य है:---
बहि चंकमिया मुहुत्तणं ।
संदर्भ १. निरुक्त-१.२
२४. हैमशब्दानुशासन ८.२.१६२ २. महाभाष्य
२५. पाली निपात समुच्चय पृ० ५० ३. 'अव्ययादाप्सुपः'-पाणिनि अष्टा- २६. आचारांग १.९.३.९१ ध्यायी, २.४.८२
२७. हैमशब्दानुशासन ८.२.१९८ ४: पतञ्जलि, महाभाष्य १.१.३७ २८. कुणाल जातक पृ० १२०, दीर्घनिकाय ५. मोगलान व्याकरण २.१२०
३ पृ० १९६ ६. हेमशब्दानुश. सन-८.२.१७५-२१८
२९. आचारांग १.९.१.२
३०. हेमशब्दानुशासन ८.४.२८३ ७. सोणनन्द जातक-१
३१. तत्रैव ८.४.४४४ ८. आचारांग सूत्र-१.९.१.५
३२. आचारांग १.९.१.३ ९. तत्रैव-१.९.१.१४
३३. ऋग्वेद१०. तत्रैव-१९.२.९
३४. आचारांग १.९.१.२ ११ तत्रैव-१.९.४.१३
३५. तत्रैव १.९.१.२० १२. तत्रैव-१.९.४.१४
३६. तत्रैव १.९.१.४ १३. पाली निपात समुच्चय पृ० ३१
३७. पाणिनि अष्टाध्यायी ५.३.१० १४. आचारांग १.९.१.५
३८. हैम शब्दानुशासन १५. तत्रैव १.९.३.३
३९. पाली निपात समुच्चय, पृ० ८२ १६. तत्रैव १.९.३.७
४०. पाणिनि अष्टा० १७. तत्रैव १.९.२.१५
४१. हैमशब्दानुशासन ८.१.१८७ १८. हैमचन्द्र' शब्दानुशासन-८.१.९१
४२. हैमशब्दानुशासन ८.१.२४,१३७,१८८ १९. आचारांग १९.१.१३
४३. आचारांग १.१.२.१ २०. तत्रव १.९.२.९
४४. तत्रैव १.१.१.५ २१. तत्रैव १.९.२.५
४५. तत्रैव १.९.२.६ २२. पाणिनि अष्टा० ५.३.१५
४६. हैम० ८.२.१४० २३. आचारांग १.९.२.२
४७. आचारांग १.९.२.६
- १२२
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org