SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ७०. सुकृतकीतिकल्लोलिनी, श्लोक-१७२-७३ ७१. विक्रमादित्यात् १२९८ वर्षे प्राप्तम् । अंके वालिया ग्रामं यावत् प्राप । प्र० को पृ० १२८ ७२. प्र० चि० पृ० १२८ ७३. वही, पृ० १०५ ७४. व० वि० भूमिका, पृ० ८ ७५. व० वि० ५।४३ ७६. वही, ५।४२. वस्तुपाल तेज : पाल प्रशस्तिः पीयूषादपि पेशलाशशधरज्योत्स्ना कलापादपि स्वच्छानतनचूतमंजरिभरावप्युल्लसत्सौरभाः । वाग्देवीमुख सामसूक्त विशवोद्गादपि प्रांजलाः केषां न प्रथयन्ति चेतसि मुदं श्री वास्तुपालोक्तयः । चेतः केतकगर्भपत्रविशवंवाचः सुधाबान्धवः कोतिः कात्तिकमास मांसल शशिज्योत्सनावदातद्युतिः । आश्चर्य शितिरक्षणक्षणविधौ श्रीवस्तुपालस्य यत् कृष्णत्वं चरितैरपास्तदुरितलॊकेषु भेजे भुजः ।। सूरो रजेषु चरण प्रणतेषु सोमो वक्रोऽतिवऋचरितेषु बुधोऽर्थबोधे । नीतो गुरुः कृतिजने कविरक्रियासु मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥ -कवि उदयप्रभ (स्तंमतीर्थ प्रशस्तिः ) उदारः शूरो वा रूचिरवचनो वाऽस्ति न हि वा भवत्तुल्यः कोऽपि क्वचिदपि धुलुक्येन्द्र सचिवः । समभूत भ्रान्ति नियितमवगन्तुं तव यशस्ततिगेंहे गेहे पुरि पुरि च याता दिशिदिशि ।। विरचति वस्तुपालश्चुलुक्य सचिवेषु कविषुच प्रवरः । न कदाचियर्थ हरणं श्री करणे काव्य करणे वा ॥ तेजः पालः सकल प्रजोपजीग्यस्य वस्तुपालिस्य । सविध विभाति सफलः सरोवरस्येव सहकारः॥ -कवि सोमेश्वर (गिरनार प्रशस्तिः) ११६ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524571
Book TitleTulsi Prajna 1992 07
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1992
Total Pages154
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy