________________
७०. सुकृतकीतिकल्लोलिनी, श्लोक-१७२-७३ ७१. विक्रमादित्यात् १२९८ वर्षे प्राप्तम् । अंके वालिया ग्रामं यावत् प्राप । प्र० को
पृ० १२८ ७२. प्र० चि० पृ० १२८
७३. वही, पृ० १०५ ७४. व० वि० भूमिका, पृ० ८ ७५. व० वि० ५।४३ ७६. वही, ५।४२.
वस्तुपाल तेज : पाल प्रशस्तिः
पीयूषादपि पेशलाशशधरज्योत्स्ना कलापादपि स्वच्छानतनचूतमंजरिभरावप्युल्लसत्सौरभाः । वाग्देवीमुख सामसूक्त विशवोद्गादपि प्रांजलाः केषां न प्रथयन्ति चेतसि मुदं श्री वास्तुपालोक्तयः ।
चेतः केतकगर्भपत्रविशवंवाचः सुधाबान्धवः कोतिः कात्तिकमास मांसल शशिज्योत्सनावदातद्युतिः । आश्चर्य शितिरक्षणक्षणविधौ श्रीवस्तुपालस्य यत् कृष्णत्वं चरितैरपास्तदुरितलॊकेषु भेजे भुजः ।।
सूरो रजेषु चरण प्रणतेषु सोमो वक्रोऽतिवऋचरितेषु बुधोऽर्थबोधे । नीतो गुरुः कृतिजने कविरक्रियासु मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥
-कवि उदयप्रभ (स्तंमतीर्थ प्रशस्तिः )
उदारः शूरो वा रूचिरवचनो वाऽस्ति न हि वा भवत्तुल्यः कोऽपि क्वचिदपि धुलुक्येन्द्र सचिवः । समभूत भ्रान्ति नियितमवगन्तुं तव यशस्ततिगेंहे गेहे पुरि पुरि च याता दिशिदिशि ।।
विरचति वस्तुपालश्चुलुक्य सचिवेषु कविषुच प्रवरः । न कदाचियर्थ हरणं श्री करणे काव्य करणे वा ॥
तेजः पालः सकल प्रजोपजीग्यस्य वस्तुपालिस्य । सविध विभाति सफलः सरोवरस्येव सहकारः॥
-कवि सोमेश्वर (गिरनार प्रशस्तिः)
११६
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org