________________
७. (क) गीता-६।२९, ३०, ७६, ७, १९, ९।४, १६, १७, १९ (ख) गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।।-वही, ९।१८ (ग) यच्चापि सर्व भूतानां बीजं तदहमर्जुन ।
__न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥-बही, १०१३९ ८. वही, ७।७-११ ९. अथवा बहुनतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहामिदं कृत्स्नमेकांशेन स्थितो जगत् ।। -वही, १०।४२ १०. वही, ७।२४ । ११. वही, १४।१९ और १८१६६ । १२. वही, १३।२६ १३. वही, ७॥४. ५, ६ १४. (क) ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।।--वही, १५१७ (ख) वही, १०।४-६, २०-३८ इत्यादि १५. वही, ७।२९; ८१३, १३।१ १६. वही, १३।३३ १७. वही, २।१९, २०, २४, ३० आदि १८. (क) भूमिरायोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।।-वही, ७।४, ५ (ख) वही, १५।१६ १९. वही, १३६५ २०. (क) न्याय सूत्र-१।१।१०, वैशेषिक सूत्र-३।२।४ (ख) इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥-गीता, १३।६ २१. सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् । ___कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।।—वही, ९।७ २२. मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ।।-वही, ९।१०
C0
तुलसी प्रज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org