________________
१०. का० प्र०, अभि० शा०, अंक ७, पृ० १४१ ११. तावत्फलमेव पुण्यम का०प्र०, अमि० शा०, ६।१०, पृ.० १११ १२. का० ग्रं०, अभिशा०, अंक ७, पृ० १४२ १३. संस्कृत नाटक में अतिप्राकृत तत्त्व, प.० २४३ १४. का००, मालविकाग्निमित्र, पंचम अंक, पृ० ३५१ १५. विचिन्तयंती यमनन्यमानसा तपोधन बेरिस न मामुपस्थितम् ।
स्मृरिष्यति त्वां न स बोधितोऽपि सन कथा प्रमत: प्रथमं कृतामिव ।।
काग्रं०, अभि. शा०, ४३१, प.० ५६ १६. इयं पितरि जीवति केनापि देवयात्रागतेन सिद्धादेशकेन साधुना मत्समर्म समाविष्टा
आसंवत्सरमात्रमियं प्रेष्यभावमनुभूय ततः सदृश भी गामिनी भविष्यति ।
का अं०, मालविकाग्निमित्र, पंचम अंक, प.० ३५१ १७. का०प०, अभि० शा०, चतुर्थो अंक, पृ० ६३ १८ इयं देवप्रसादस्यापदेशेन, सुमनोगोंपितं कृत्वा तस्य हन्तं प्रापयिष्यामि। का०प्र०,
अभिशा०, तृतीय अंक, प.० ४८ १६. "देव्याज्ञापयति-आगामिनि चतुर्थदिवसे प्रवृतपारणो मे उपवासी भविष्यति ।"
का००, अभि शा०, द्वितीय अंक, प.० ३६ २०. “अदृष्टरूपेण केनापि सत्वेनातिक्रम्य मेघप्रतिच्छन्दस्याग्रभूमिमाशोपितः।" ____ का००, अमिशा०, षष्ठ अंक, पृ० १२४ २१. विदूषक---भवति ननु पश्च आश्वासितः पिशाचोऽपि, भाजनेन ।"
का०प्र०, विक्रम०, द्वितीय अंक, प.० १८६ २२. संस्कृत नाटकों में समाज-चित्रण, प.० २१८ २३. एषा पराजिता नामौषधिरस्य जातकर्मसमये भगवतामारीचेन वता।"
का००, अभिशा०, सप्तमो अंक, प.० १३७ २४. चित्रलेखा-(तिरस्कारिणीयमपनीय राजानमुपेत्य), का० , विक्र० अंक २,
१.० १८३ २५. ननु भगवतादेवगुरुणा अपराजिता नाम शिखा-बन्धन विद्यामुमदिशता त्रिदशप्रति
पक्षस्यालङ्घनीये कृते स्वः । वही, विक्र० अंक २, पृ.० १७६ २६. 'आश्चर्यमाश्चर्यम (अपूर्ण एव पंचरात्रे वोहवस्य मुकुलैः संनद्धस्तपनीयाशोकः
यावद्दव्य निवेदयामि)।" वही, माल० चतुर्थ अंक, प.० ३३६ . २७. संस्कृत नाटक में अतिप्राकृत तत्त्व, पृ० १६२ २८. विदूषक---"भणितं मया। दैवचिन्तकैविज्ञावितो राजा-सोपसर्ग वो नक्षत्रम् ।
तदवश्यं सर्वबन्धमोक्षः क्रियतामिति ॥"
वही, माल० चतुर्थ अंक, पृ.० ३२३ २६. सर्वकालमित एवं स्वस्तिवाचनमोदक : कुक्षि पुरयित्वा 'साम्प्रतं मालविका स्वप्नायते । वही, प.० ३३२
000
खण्ड १६, अंक १ (जून, ६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org