SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चूणि-कथा : कहं तुब्भे वंदियव्वा? ___ सं. मुनिश्री दुलहराज एक्को खमतो चेल्लएण सह वासारत्ते भिक्खस्स हिंडति। तेण मंडक्कलिता मारिता। चेल्लगं पडिचोएंतं भणतिचिरमता। - रत्ति आवस्सए अणालोएंतो चेल्लएण 'आलोएहि मंडुक्कलियं' ति भणिए रुट्टो खेलमल्लगं घेत्तु मुद्धावितो खंभस्स अंसीए वेगावडितो। मतो जोतिसिएसु उववण्णो। चइत्ता दिट्ठीविसकुले दिट्ठीविसो जातो। तत्थ समीवणगरे रायपुत्तो सप्पेण खतितो। वालग्गाहिणा मंतेहिं मंडलं पवेसित्ता भणित्ता-'जेण खइतो सो अच्छतु, सेसा गच्छंतु ।' गतेसु एक्को ठितो। अंगाररासि समीवे का भणितो-विसं पडिपिब अग्गिं वा पविस ।' सप्पा य गंधणा अगंधणा य । अगंधणा उत्तमा माणिणो । सो अगंधणो अग्गि पडितो, न पिबति। __ मतो रायपुत्तो । रण्णा रु?ण घोसावियं-जो सप्पसीसमाणेति तस्स दीणारं देमि । लोगो दीणारलोभेण सप्पे मारेति । तं खमगसप्पकुलं जातीसरं । रत्ति चरति ‘मा दिया दहीहामो' । वालग्गाहीहिं सप्पे मग्गंतेहिं रत्ति परिमलेण खमगसप्पबिलं दिट्ठ। दारट्ठिएहि ओसहीहिं आवाहितो। विदितकोवविवागो ‘मा अभिमुहो डहिहामि' त्ति पतीवं निग्गच्छंतो पुंछादारब्भ कप्पितो जाव सीसं । सो देवतापरिग्गहितो। तीए रण्णो दरिसणं दिणं-'मा सप्पवहं करेहि, पुत्तो ते भविस्सति । णागदत्तं च से णामं करेहि ।' खमगसप्पो सम्मं पाणपरिच्चागेण रायपुत्तो जातो नागदत्त इति । जातिसरो खुड्डुलओ चेव तहारूवाणं थेराणं अंतिए पव्वतितो। तिरियाण (भाव) त्ततेण छुहालू दोसीणवेलाए आढत्तो ताव भुंजति जाव सूरत्थमणं, उवसंतो धम्मसद्धिओ य । तत्थ गच्छे चत्तारि खमगा-चाउमासितखमतोतेमासिय० दोमासिय० एगमासितो। १३८ तुलसी प्रज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524515
Book TitleTulsi Prajna 1978 07
Original Sutra AuthorN/A
AuthorShreechand Rampuriya, Nathmal Tatia, Dayanand Bhargav
PublisherJain Vishva Bharati
Publication Year1978
Total Pages142
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy