________________
सम्पादकीय
रोगों का उन्मूलन ही सुख है, रोगपीड़ा का उपचार सुख नहीं
भर्तृहरि ने वैराग्यशतक में कहा है
अनुवाद- " प्यास से जब मुँह सूख जाता है, तब मनुष्य शीतल, सुगन्धित जल पीकर सुख का अनुभव करता है। भूख से पीड़ित होने पर शाकादियुक्त चावल खाकर तृप्ति महसूस करता | कामाग्नि प्रदीप्त होने पर स्त्रीरमण में आनन्दानुभूति करता है। इस प्रकार मनुष्य ने रोगजन्य पीड़ा के उपचार को सुख मान लिया है। वस्तुतः यह सुख नहीं है ।
कही गयी है
यही बात भगवती आराधना (गाथा ४४८ / पृ. ३५१ - ३५२ ) के विजयोदयाटीकाकार अपराजितसूरि द्वारा उद्धृत भोगनिर्वेजनी और शरीरनिर्वेजनी कथा के निम्नलिखित श्लोकों में एकान्तदुःखं निरयप्रतिष्ठा तिर्यक्षु देवेषु च मानुषेषु । क्वचित्कदाचिन्नु कथञ्चिदेव सौख्यस्य संज्ञात्र शरीरिणां स्यात् ॥ १ ॥ एकेन जन्मस्वटताऽप्रमेयं शरीरिणा दुःखमवाप्यते यत् । अनन्तभागोऽपि न तस्य हि स्यात् सर्वं सुखं सर्वशरीरसंस्थं ॥ २ ॥ तत्रैकजीवः सुखभागमेकं भजेत्कियन्तं जननार्णवेऽस्मिन् । चञ्चूर्यमाणः परितो वराको वनेऽतिभीतो हरिणो यथैकः ॥ ३ ॥ भवेष्वनन्तेषु सुखे तथापि शरीरिणैकेन समापनीये । एकप्रसूतौ यदवाप्यते तत्कियद्भवेत्तस्य विमृश्यमाणे ॥ ४ ॥ अत्यल्पमप्यस्य तदस्तु तावत्तदुःखराशौ पतितं तदीयम्। स्यातद्रसं स्वादुरसं यथाम्बु प्राप्याम्बुदानां लवणार्णवाम्बु ॥ ५ ॥ यच्चाप्यदः सौख्यमितीष्यतेऽत्र पूर्वोत्थदुःखप्रतिकार एषः । विना हि दुःखात्प्रथमप्रसूतान्न लक्ष्यते किञ्चन सौख्यमत्र ॥ ६ ॥ प्रतीयते ह्यम्बु तृषाप्रशान्त्यै क्षुन्नाशनायाशनमश्यते च । वेश्माम्बुवातातपवारणाय गुह्यप्रतिच्छादनमम्बरं च ॥ ७ ॥ शीतापनुत्प्रावरणं च दृष्टं शय्या च निद्रा श्रमनोदनाय । यानानि चाध्वश्रमवारणार्थं स्नानं श्रमस्वेदमलापनुत्यै ॥ ८ ॥ स्थानश्रमस्यौषधमासनं च दुर्गन्धनाशाय च गन्धसेवा । वैरूप्यनाशाय च भूषणानि कलभियोगोऽरतिबाधनाय ॥ ९ ॥ तथेह सर्वं परिचिन्त्यमानं भोगाभिधानं सुरमानुषाणाम् । दुःखप्रतीकारनिमित्तमेव भैषज्यसेवेव रुगर्हितस्य ॥ १० ॥ पित्त प्रकोपेन विदह्यमाने द्रव्याणि शीतानि निषेवमाणः ।
2 दिसम्बर 2008 जिनभाषित
Jain Education International
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि, क्षुधार्तः सञ्शालीन्कवलयति शाकादिकलितान् । प्रदीप्ते कामाग्नौ सुदृढतरमाश्लिष्यति वधूम् प्रतीकारो व्याधेः सुखमिति विषर्यस्यति जनः ॥
-
For Private & Personal Use Only
www.jainelibrary.org