________________
दोहा
जयमाला (चौपाई)
अवतरितो भुवि भुवनहितार्थं यथा कौमुदी जलेरुहार्थम्। गुरूगुणधामगुरो भुवि भक्तः, को गातुं गुणगानं शक्तः। कल्याणाभिनिवेशकचक्षुः शिथिलाचरण-विनाशकभिक्षुः॥16॥ नामालापोपि यतः पापं, हन्ति ततोऽहं ब्रूवे प्रतापम्॥ 1 ॥
दोहा दक्षिणभागे भारतदेशे, रम्ये कर्नाटकप्रदेशे। महाव्र ताभूषितवपुर्विद्याब्धस्त्वं नाम । ग्रामे सदलगि सत्कुलगेहे, बहुलक्षणयुतजननी-देहे ।। 2 ।। सत्यवचोगुण-धारको देहि शान्तिसुखधाम ॥ 17 ॥ शरत्रियामावसिते दिव्यः शिशुरजनि हि शशिकान्तिर्भव्यः।
चौपाई पितुर्मलप्पासीत्सुनाम, सुश्रीमतिश्च मातुर्नाम ॥ 3 ॥ रूप्यसमं रूपं ते रुचितं, सकलजनानामते ललितम्।
धर्मध्याने तत्त्वे सारे संवेगे चिन्मयसंसारे । नासया हि जितचम्पकपुष्पं, रागाकीर्णकपोलं रक्तं ॥4॥
यस्य मनो लगति श्रुतपाठे परहितसम्पादनकरणार्थे ।। 18 ।। ज्ञानगुरूणां प्रथमः शिष्यः त्वं, सुशोभित : पट्टे यस्य।
सम्प्रति त्वमन्तरमतियोगी मनोजनानामक्ष-विभोगि॥19॥ कण्ठे नो रेखात्रयं किन्तु रत्नमयधाम।
संस्कतपद्ये कृतमनवद्यं, षट्शतकं बहु-हिन्दी-पद्यम्। विद्याधर भूमौ ततो विश्रुतनामाभाणि ॥ 5 ।।
मूकमाटीकृतिरद्भुतपात्री पराध्यात्म-जिनदर्शनदात्री ॥ 20 ॥
क्षुद्रकान्तगिरामयिभेत्ता, जन्मजरारीणामतिहर्ता चौपाई
जय जय जय जिनशासनभक्त, जय जय निमर्म चानासक्त 101 || सुखतो विगते सति शिशुकाले, किं सत्यं किं हेयमिहाले।
दय दय दय रत्नत्रय-भूतिं भवतु भवतु मम तवानुभूतिः। इत्यूहापोहं मम चित्तं, तुदते किं करणीयं युक्तम्॥6॥
नय नय नय मे श्रीप्रासादं भव भव भव हर्षाय सदा त्वम्।। 22 ॥ सहकालेने हि जातं वित्तं, क्षययुतमघखानिर्वै चित्तम्।
कलिकाले भो! महद् विचित्रं, दर्शनमेतादृशमाचार्यम्। काले कालौ कलिः प्रतिपादे, कालो व्यर्थमेति संवादे ॥7॥
बहूक्तेन किं धन्यमन्यः शमभावाय हि पुनः 'प्रणम्य' ॥ 23 ।।
ॐ ह्रीं श्री 108 आचार्यविद्यासागरमुनीन्द्राय अनर्घ पद-प्राप्तये कारागारं वनितापत्यं, भोगं भंगुरमखिलमसत्यम्।
अर्घ नि० स्वाहा। गृहतो मनसि मराले मत्वा, पुरमजेमरं प्रति लघु गत्वा ॥8॥ भवता देशव्रतं गृहीतं, देशभूषणाद्यते: समीपम्।।
पूजार्ह पूजा कृता गुणपुझं प्रणमामि। रुचितो यजतः पाठतो वीतं, वर्ष मुक्त्वा तत् सामीप्यम् ॥9॥ |
पूजातः पूज्यस्य यत् पूज्योऽहं विभवामि ॥ 24 ॥ किशनगढेगमदथ पठनार्थं, तत्रस्थितसुमुनेः करुणार्थम्।
॥ पुष्पाञ्जलिं क्षिपेत्॥ याचते स्म संज्ञं ज्ञानाब्धिं, कविं वरिष्ठञ्चागम-विज्ञम्॥ 10॥
प्रस्तुति - विक्रम चौधरी (जबलपुर)
दोहा
नमो ज्ञानसागरचिदे, विगतमोहरतिमान शान्तचित्त! नि:स्पृहबुधे, निखिलगणौघनिधान ॥ 11॥
चौपाई सम्प्राप्यारं पदं प्रशीतं, हष्टस्तृषातुरैर्वाः पीतम्। ।। शुभलक्षणाञ्छनयुतगात्रं, दृष्ट्वाभूदुपकारक पात्रम्।। 12 ॥ शिष्टमधुरमितनप्रैक्यैिर्भक्त्याचरणसपर्याकार्यैः। लब्ध्वा हृदये परां प्रसत्तिं, संप्रवर्ध्य गुरुवचनसुभक्तिम्॥13॥ कामाक्रोशरीन्विदित्वा, बाह्यन्तरसङ्ग हि त्वा। तत्पादे मुनिदीक्षावाप्ता, सर्वसिद्धिदा जिनरूपाप्ता ॥ 14॥ यथाजातदैगम्बररूपं भवता हितं ततं चिद्रूपम्।। चेतनसूतसुधां सुपातुं, त्रासितसर्वजनानवपातुम् ॥ 15 ॥
अवश्य मँगवायें जिज्ञासा-समाधान (भाग १) समाधानकर्ता - पं. रतनलाल बैनाड़ा मूल्य 50 रुपये
ग्रन्थ में प्रकाशित 278 जिज्ञासाओं के समाधान का संग्रह किया गया है। जिज्ञासाएँ चार अनुयोगों में विभाजित हैं। स्वाध्यायप्रेमियों के लिए यह अत्यन्त उपयोगी है। मनिआर्डर द्वारा 50 रुपये भेजकर शीघ्र प्राप्त करें।
सम्पर्क सूत्र
ब्र. भरत जैन धर्मोदय साहित्य प्रकाशन स्लीमनाबाद, जिला कटनी (म.प्र.)
मो. : 098936-31671
-अप्रैल, मई, जून 2006 जिनभाषित / 43
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org