________________
૪૨
॥ प्राकृतम् ॥ .
काय्यनिसीदीयाय यापञावकेहि राजभितिनि चिनवतानि वोसासितानि [] पूजानि कत- उवासा खारवेल - सिरिना जीवदेव- सिरि-कल्पं राखिता [] पन्द्रहवीं पंक्ति
जैनहितैषी ।
.. [ता] सुकतं समण - सुविहितानं (नुं ?) च सात- दिसानं (नुं ?) ञातानं तपस - इसिनं संघायनं (नुं ?) [;] अरहत निसीदिया समीपे पभारे वराकर - समुथपिताहि अनेक योजनाहिताहि.. सिलाहि सिंहपथ-रात्रियधुसिय निसयानि
सोलहवीं पंक्ति.
. पटालिकोचतरे च वेडूरियगभे थं पतिठापयति [,] पानतरिया सतसहसेहि [] मुरिय—कालं वोल्छिनं (ने?) च चोयठि-अगस-तिकंतरियं उपादायति [1] खेमराजा स वढराजा स भिखुराजा धमराजा पसंतो सुनंतो अनुभवतो कलाणानि
सत्रहवीं पंक्ति
. गुण - विसेस - कुसलो सव पाखंड - पूजको सव - देवायतन-संकारकारको [ अ ] पति-हत-चकि- वाहिनिबलो चकधुर - गुतयको पवत - चको राजसिबस - कुल-विनिश्रितो महा-विजयो राजा खार-वेलसिरि
* रानिस वा इति हरननन्दनपाण्डेयाः ।
Jain Education International
॥ संस्कृतम् ॥
यिकनिषीद्यां यापज्ञापकेभ्यः राज-भृतीश्रीर्णव्रताः व्यवशासिताः [1] पूजाः कृतोपासाः क्षारवेलेन श्रीमता श्रीजीवदेवकल्पं रक्षिताः [1]
[ भाग १५
. [ता] सु कृतं श्रमणेभ्यः सुवि हितेभ्यः शास्त्रदृग्भ्यः ज्ञातृभ्यः तपऋषिभ्यः संघायनम् [1] श्रभिषीद्याः समीपे प्राग्भारे वराकरसमुत्थापिताभिरने योजनाहृताभिः शिलाभिः सिंहप्रस्थीयायै राज्ञ्यै घृष्ट्यै निःश्रयाणि
.पाटालिकावचत्वरे च वैदूर्य्यगर्भान् स्तम्भान् प्रतिष्ठापयति [,] पञ्चसप्तत्या शतसहस्रैः [1] मुरिय-कालं व्यवच्छि नञ्च चतुःषष्ठ्याप्रशतिकान्तरीय-मुपादापयति + [1] क्षेमराजः स वर्द्धराजः स भिक्षुराजो धर्मराजः पश्यन् शृण्वन्ननुभवन् कल्याणानि
... गुण - विशेष - कुशलः सर्वपाषण्डपूजकः सर्व - देवायतन - संस्कारकारकः [अ] प्रतिहत - चक्रि-वाहिनी - बलः चक्र धुर-गुप्तचक्रः प्रवृत्त चक्रो राजर्षिवंश - कुल - विनिःसृतो महाविजयो राजा चारवेलश्रीः
物
श्रमणेषु वा ।
+ दीड़ क्षये णिचि दापयति ।
For Personal & Private Use Only
www.jalnelibrary.org