________________
अङ्क ७-८ ]
कदम्बवंशीय राजाओंके तीन ताम्रपत्र |
त्रिधा विभज्य दुत्तवान् अंत्रपूर्व्वमर्हच्छालापरम- सुमहच्छक्यं दु ( ? ): ख (म ) न्यार्त्यपालनं पुष्कलस्थाननिवासिभ्यः भगवद हन्महा जिनेन्द्रदे- दानं वा पालनं वति दानाच्छ्रेयोनुपालनं स्वदत्तां बताभ्य एकोभागः द्वितीयोर्हत्प्रोक्तसद्धर्म्मकरणपर- परदत्तां वा यो हरेत वसुन्धरां षष्टिवर्षसहस्राणि - स्यश्वेतपटमहाश्रमणसंघोपभोगाय तृतीयो निर्ग्रनरके पच्यते तु सः श्रीकृष्णनृपपुत्रेणकदम्बकलकेन्थमहाश्रमण संघोपभोगायति अत्र देवभाग धातुना रणप्रियेण देवेन दत्ता भू (?) मिस्त्रिपर्व्वते न्यदेवपूजाबलिचरुदेवकर्मकरभग्नक्रियाप्रवर्त्तनाद्यर्थोपभोगाय एतदेवं न्यायलब्धं देवभोगसमयेन दयामृतसुखास्वादपूत पुण्यगुणेप्सुना देववम्मैकयोभिरक्षति सतत्फलभाग्भवति यो विनाशयेत्स वीरेण दत्ता जैनाय भूरियं जयत्यर्ह त्रिलोकेशः पंचमहापातकसंयुक्तो भवति उक्तञ्च बहुभिर्वसुधा सर्व्वभूतहितंकर: रागायरिहरानन्तोनन्तज्ञानभुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं नरवरसेनापतिना लिखिता - ( ३ )
दृगीश्वरः
'विजयत्रिपर्व्वते स्वामिमहासेनमातृगणानुद्ध्याताभिषिक्तस्य मानव्यसगोत्रस्य प्रतिकृतस्वाध्याय
पारस्य आदिकालराजर्षिबिम्बानां आश्रितजनाम्बानां कदम्बानां धर्ममहाराजस्य अश्वमेधयाजिनः समरार्जित विपुलैश्वर्यस्य सामन्तराजीवेशेषरत्न सुनागजिनाकम्पदायानुभूतस्य (?) शरदमलनभस्युदितशशिसदृशैकातपत्रस्य धर्ममहाराजस्य श्रीकृष्णवर्म्मणः प्रियतनयो देववर्मयुवराजः स्वपुण्यफलाभिकांक्षया त्रिलोकभूतहितदेशिनः धर्मप्रवर्त्तनस्य अर्हतः भगवतः चैत्यालयस्य भग्नसंस्कारार्च्चनमहिमार्थं यापनीयसंङ्गेभ्यः सिद्ध केदारे राजमानेन द्वादश निवर्त्तनानि क्षेत्रं दत्तवान् योस्य अपहर्त्ता स पंचमहापातक संयुक्तो भवति यस्याभिरक्षिता ( १ ) स पुण्यफलमश्रुते ' उक्तं च बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदाभूमिस्तस्यतस्य तथा ( 1 ) • फलं अद्भिर्द्दत्तं त्रिभिर्युक्तं सद्भिश्व परिपालितं एतानि न निवर्त्तन्ते पूर्वराजकृतानि च स्वं दातुं
१ मूलमें ऐसा ही है । 'शुद्ध पाठ 'चर्चा' होना चाहिये । २ यह अक्षर 'स' मूलमें नहीं है जो निःसन्देह खोदने से रह गया है । ३ मूलमें यह ' रन्धिता सा मालूम होता है ।
Jain Education International
इन तीनों दान पत्रों पर से निम्मलिखित ऐति-हासिक व्यक्तियों का पता चलता है:
२२९
१ स्वामिमहासेन -
-- गुरु ।
२ हारिती - मुख्य और प्रसिद्ध स्त्री । ३ शांतिवर्मा- - राजा ।
४ मृगेश्वर वर्मा -
५ विजयशिवमृगेशवर्मा - महाराजा । ६ कृष्णवर्मा - महाराजा । ७ देववर्मा - युवराज ।
८ दामकीर्ति - भोजक । ९ नरवर – सेनापति ।
- राजा ।
For Personal & Private Use Only
इन व्यक्तियोंके सम्बंध में यदि किसी विद्वानन् भाईको, दूसरे पत्रों, शिलालेखों अथवा ग्रंथप्रशस्तियों आदि परसे, कुछ विशेष हाल मालूम हो तो वे कृपाकर हमें उससे सूचित करनेका कष्ट उठावें जिससे एक क्रमबद्ध जैन इतिहास तय्यार करनेमें कुछ सहायता मिले |
सरसावा | ता० १८ जुलाई सन् १९२० ।
www.jainelibrary.org