________________
जैनहितैषी
A.M.Mal
भगवान् महावीर और स्वावलम्बन । इन्द्रः-भविष्यति द्वादशाब्दान्युपसर्गपरम्परा ।
तां निषेधितुमिच्छामि भूत्वाहं पारिपार्श्वकः ॥ महावीर -नापेक्षां चक्रिरेऽर्हन्तः, परसाहायिक क्वचित् ।
नैतद्भूतं भवति वा, भविष्यति जातुचित् । यदर्हन्तोऽन्यसाहाय्यादर्जयन्ति हि केवलम् ॥ केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः। स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ॥
(चित्राधिकारी श्रीयुक्त मेघजी हीरजीके सौजन्यसे मुद्रित ।)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org