SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जैनहितैषी A.M.Mal भगवान् महावीर और स्वावलम्बन । इन्द्रः-भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भूत्वाहं पारिपार्श्वकः ॥ महावीर -नापेक्षां चक्रिरेऽर्हन्तः, परसाहायिक क्वचित् । नैतद्भूतं भवति वा, भविष्यति जातुचित् । यदर्हन्तोऽन्यसाहाय्यादर्जयन्ति हि केवलम् ॥ केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः। स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ॥ (चित्राधिकारी श्रीयुक्त मेघजी हीरजीके सौजन्यसे मुद्रित ।) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.522822
Book TitleJain Hiteshi 1916 Ank 01
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granthratna Karyalay
Publication Year1916
Total Pages74
LanguageHindi
ClassificationMagazine, India_Jain Hiteshi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy