SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Jain Education International ૧૬૬ निन अरिष्टनेमि सं.... ( अञ्चलगच्छीय) श्री ऋषिवर्धनसूरिविरचितं श्रीरैवताचलनेमिनाथस्तवम् (वंशस्थवृत्तम्) समुल्लसद्भक्तिसुराः सुरासुरा धिराजपूज्यं जगदंगदंगदम् । हरन्तमीहारहितं हितं हितं नेमिं स्तुवे रैवत केतके तके ॥ १ ॥ बिभर्ति यस्य स्तवने वने वने रीसेर संयद्रसना सना सना । सिद्धेर्भवेन्नन्ववरो वरो वरो नेमिं स्तुवे रैवत केतके तके ॥२॥ यशः पटस्य प्रभवे भवे भवे भवत्प्रभावप्रगुणा गुणा गुणाः । यस्याति हर्षं सुजनं जनं जनं मं स्तुवे रैवत केतके तके ॥ ३ ॥ जिगाय खेलंस्तरसा रसा रसा तिरेकजाग्रन्मदनं दनं दनं । यो बाहुदण्डं विनयं नयं नयं नेमिं स्तुवे रैवत केतके तके ॥४॥ येनाङ्गराजीभयतो यतो यतो saगत्य तत्त्वं दुरितारितारिता । स कस्य नेष्टः सदयो दयो दयो नेमिं स्तुवे रैवत केतके तके ॥ ५ ॥ सुरा अपि प्रोन्नतया तया तया रूपस्य यस्या मुमुहुर्मुहुर्मुहुः । यस्योग्रजानाप्यजनी जनी जनी नेमिं स्तुवे रैवत केतके तके ॥ ६ ॥ भवे प्रनाभानवमे वमे वमे जहासि तत् किं वदमा दमा दमा । यस्येति भोज्या सहसा हसा हसा नेमिं स्तुवे रैवत केतके तके ॥७॥ वनेऽत्र दीक्षा जगृहे गृहे गृहे स्थित्वा [च] दत्वा कनकं न कं न कम् ? | संतोष्य येना ममता मता मता नेमिं स्तुवे रैवत केतके तके ॥८॥ For Private Personal Use Only Nirgrantha www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy