SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४८ પારુલ માંકડ Jain Education International मन्त्री भक्तो महोत्साहः कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनच स्मृतिज्ञः सत्यभाषकः ॥ विनीतः स्थूललक्षश्चाऽव्यसनो वृद्धसेवकः । अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः ॥ राज्ञा परीक्षितः सर्वोपधासु निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥ Nirgrantha (काव्यकल्प ० १/५/५०-५३) કાવ્યકલ્પલતાવૃત્તિ-સં૰ જગાય માસી હોશીંગ કાશીસંસ્કૃનસીરિઝ, વારાણસી ૧૯૩૧, તથા કાવ્યકલ્પળતવૃત્તિ, સં રમેશ બેટાઈ, લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિર, અમદાવાદ ૧૯૯૭. खा आवृत्तियां मंत्री माटे पद्य परमां सभां वदान्यः शब्द भूलो छे. (४२) ५० ४३ ५२ भन्टम स्थूललक्षः पहने समभवतां धुं छे 3-स्थूललक्षी बहुप्रदे इति वचनात् दाता प्रोच्यते । ૯. ઉપા વગેરેને મકરન્દટીકા નીચે પ્રમાણે સમજાવે છે– भिया धर्मार्थकामैश्च परीक्षाया तु सोपधा इतिवचनात् सर्वोपधासु सर्वपरीक्षासु धर्मार्थकामलक्षणासु । न ५० ४३. १०. बाह्याली, अकेलिली श्रमः, -भडरन्हटीडा, जेवन, पृ० ४४ આપ્યું કોશ નીચે મુજબ અર્થ આપે છે. खुरली (खुरैः सह लाति पौनःपुन्येन यत्र - खुर+ला+क+ डींष्) शस्त्र तथा धनुष वगेरेनो सैनिक अभ्यास. -આર્ટ સંસ્કૃત હિન્દી કોશ, મોતીલાલ બનારસીદાસ, દિલ્હી ૧૯૭૩. ११. व्यावृत्ति, रमेश मेटाई "Introduction" p. 18. For Private & Personal Use Only www.jainelibrary.org
SR No.522703
Book TitleNirgrantha-3
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2002
Total Pages396
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy