________________
Vol. III - 1997-2002
भव्या २९१ परंपराभो....
૧૩૧
टिप्पयो :૧. આ વ્યાકરણની સમીક્ષા માટે જુઓ મારો પાણિનીય વ્યાકરણ વિમર્શ (સરસ્વતી પુસ્તક ભંડાર, અમદાવાદ
१८८४)भi “वैय।४२४॥ मयंद्राया" ५. १० २७७थी 3०८. २. (क) श्रीहेमहंसगणिसंगृहीत: 'न्यायसंग्रहः' । वाराणसी वीरसंवत्-२४३७ (ईस्वी १९१०).
(ख) न्यायसमुच्चयः, तत्र विजयलावण्यसूरिणा विरचितो न्यायार्थसिन्धुः तरङ्गश्च । (विजयनेमिसूरिग्रन्थमालारत्रम्-४९), प्रका.
विजयलावण्यसूरिज्ञानमन्दिरम्, बोटाद, सौराष्ट्र, वीर सं. २४८३, विक्रम सं. २०१३ (ईस्वी १९५७). 3. मुनि नहियोपवि४५, न्यायसंग्रहः (हा अनुवाद भने विवेयन), to भयंद्रायार्थ नवम ०४म शताब्दी स्मृति
સંસ્કાર શિક્ષણ નિધિ, અમદાવાદ ૧૯૯૭. ४. सिद्धिः स्याद्वादात् । १-१-२ (अत्र बृहद्वृत्तिः) स्याद् इत्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादोऽनेकान्तवादः,
नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । ततः सिद्धिनिष्पत्ति प्तिर्वा प्रकृतानां शब्दानां वेदितव्या । एकस्यैव हि हुस्वदीर्घादिविधयोऽनेककारकसंनिपातः, सामानाधिकरण्यम्, विशेष्यविशेषणभावादयश्च स्याद्वादम् अन्तरेण नोपपद्यन्ते । सर्वपार्षदत्वाच्च शब्दानुशासनस्य सकलदर्शनसमूहात्मक-स्याद्वादसमाश्रयणमतिरमणीयम् ॥ - श्री सिद्धहेमचन्द्र शब्दानुशासनम (स्वोपज्ञबृहद्वृत्ति तथा न्यायसारसमुद्धारसंवलितम् (Vol. I, II, III) सं. मुनिश्री वज्रसेनविजयजी म., प्रका. भेरुलाल
कनैयालाल रिलीजीयस ट्रस्ट, मुंबई वि. सं. २०४२, पृ. ४. ५. ....अथवा 'वादात्' विविक्तशब्दप्रयोगात् सिद्धिः सम्यग्ज्ञानं तद्द्वारेण च निःश्रेयसं 'स्याद्' भवेद् इति शब्दानुशासनमिदमारभ्यते
इति..॥ - सिद्धहेमशब्दानुशासनम्, (Vol. D, सं. वज्रसेनविजयजी, पृ. ४. ज्ञापकं तु ऋतृति हुस्वो वा (१-२-२) इत्यादौ विकल्पोक्तिस्तथाहि । ....तथा च विकल्पोक्ति विनापि स्वयं द्वैरूप्यसिद्धेः किमर्थं विकल्पं कुर्यात् । परं ह्रस्वः स्यादित्यप्युक्ते एतन्न्यायाद् हुस्वो नित्यमेव भविष्यतीत्याशक्य विकल्पार्थं वेति वचनं
सुफलम् ॥ (न्या. सं., पृ. १०३). ७. यत्र चैवकारादिवधारणार्थः पठ्यते तत्र 'द्विर्बद्धं सुबद्धं भवति' इति न्यायेन दोषाभावः । अन्यथा तद्वैयर्थ्यमापद्यते,
विनाप्येवकारादिना प्रकृतन्यायेनावधारणार्थलाभात् । तथा च स न्यायः प्रकृतन्यायबाधक इति बोध्यम् ॥ - द्रष्टव्यः -
विजयलावण्यसूरिकृतो न्यायसमुच्चयः पृ. २०४. ८. ननु स्याद्वादस्त्वनेकान्तवादः, तत्र कथङ्कारमवधारणार्थः सङ्गतिमङ्गतीति चेत् । उच्यते-तत्रापेक्षाभेदेनावधारणार्थस्याप्यन्तर्भावात्,
अत एव स्याद्वादं श्रयन्तां सप्तभङ्ग्यां 'स्याद् अस्त्येव' इत्यादिषु भङ्गेषु ह्यवधारणार्थस्याप्याश्रयणात् ॥ - न्यायसमुच्चये
न्यायार्थसिन्धुतरङ्गः, पृ. २०४. ૯. પાણિનીય વ્યાકરણ પરંપરામાં “કાશિકા' (ઈ. સ. ૬૦) જેવી વૃત્તિમાં સર્વત્ર મત નો પ્રયોગ છે, ત્યાં પાણિનીય
વ્યાકરણ વર્ણનાત્મક વ્યાકરણ છે એવો ખ્યાલ સ્વીકારાયો છે. પણ કાલક્રમે પાછળથી ભટ્ટોજિ દીક્ષિતે (ઈ. સ. ૧૪%) જે વૈયાકરણસિદ્ધાન્તકૌમુદી રચી છે, તેમાં સર્વત્ર થાત્ વગેરેનો પ્રયોગ કર્યો છે, ત્યાં આ વ્યાકરણ આદેશાત્મક બની રહે તેવું અભીષ્ટ છે. यद्यपि हैमलक्षणबृहद्वृत्तौ सर्वसूत्रव्याख्यासु भवतीति वर्तमानान्तमेव क्रियापदमस्ति, तथापि तल्लघुवृत्तौ सर्वत्र स्यादिति सप्तम्यन्तक्रियैव प्रयुक्ताऽस्ति, तदपेक्षयाऽत्र हूस्वः स्यादित्यप्युक्ते इत्याधुक्तम् । न च काकलकायस्थकृतलक्षणलघुवृत्तिस्थः सप्तम्यन्तक्रियाप्रयोगोऽनुचित इति वाच्यम्, यतः सर्वाण्यपि व्याकरणसूत्राणि तावद्विध्यर्थानि, विध्यर्थे च प्रत्युत सप्तम्या एवौचिती....॥ न्यायसंग्रहे हेमहंसगणिकृताया न्यायार्थमञ्जूषायाः उपरि स्वोपज्ञो न्यासः, पृ. १८७.
આ લેખ મૂળ સંસ્કૃત વિભાગ, ઉત્તર ગુજ. યુનિ. પાટણ દ્વારા આયોજિત “આચાર્ય શ્રી હેમચંદ્રસૂરિ સમારોહ” (dl. १८-२० (3से. १८८७)मा २४ ४२दो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org