SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ તપાગચ્છીય નથવિમલગણિ વિરચિત... ૩૫ Vol. II - 1996 शार्दूल विक्रीडितम् भग्नं पातकजातशाखिनिवहैरापच्छिवाभिर्गतम् । दृष्टेऽस्मिन् भवदीय-दर्शनमहानादे दयायुक् प्रभो ॥८॥ अकारादिमसिद्धसाध्यमहिमा ऐंकार ह्रींकारयुक् । मायाबीजसमन्वितो विसहर स्फुलिंगनाऽऽश्लेषितः ॥ अर्ह श्रीनमिऊणपासकलितस्त्रैलोक्यसौख्याकरोभूयाश्च्छीधरणेन्द्रसेवितपदः पार्श्वप्रभु तये ॥९॥ [शार्दूल] कारप्रथितावदाततरयुक हीकारसाराश्रित:पद्मावत्यै नमो+ म्लस्यु हन हन दहता रक्ष रक्षेति युक्तः ॥ क्लीं श्रीं क्लीं ह्यौँ+++ प्रतियति समयं सस्वधामंत्रबीजम्,प्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ॥१०॥ स्त्रग्धरा ये जानन्ति जपन्ति संततमभिध्यायंति मंत्रद्विकम् । तेषां साम्राज्यलक्ष्मीः, कृतकलनिलया जायते संमुखीना ॥ सप्ताङ्गा गाइनीराकृतिविशदयशोराशिरुज्जम्भतेऽस्मिन् । लोके संपूर्णकामोऽमितगुणनिकरस्थैर्यमालंबते ते ॥११॥ कृत्वाऽलीके च वामेतरभुजयुगले नाभिदेशे सुवत्से । शस्ते हस्तद्वये वा अभिमतफलदं मूनि संस्थापयित्वा- ॥ पार्श्व शंखेश्वराख्यं सुरतरुकरणिं ये जपंतीति शश्वत् । ते भव्या यांति सिद्धिं तनुतरदुरिताः द्वि-त्रिकैः सद्भवैश्च ॥१२॥ शार्दूलविक्रीडितम् पार्श्व ! त्वत्पदपद्मपूजनकृते सत्केतकीनां वने । तीक्ष्णैस्कटकंटकैश्च सततं विध्यंति येषां कराः ॥ तेषां चारु-पतिवरेव भविनां चक्रित्वशक्रश्रियः । स्वैरं स्थैर्यतया चलत्वरहिता भव्यान् भजन्ते प्रभो ॥१३॥ आकल्पं जनुषो मयाऽद्य सुतरां जातं प्रशस्योदितः । श्लाघ्यं जीवितमद्य हृद्य सफलं श्रेयानयं स क्षणः ॥ जाताकृत्य कृतार्थिनी बहुफला सा धारिका कारिका । सौख्यस्यैव यदीश ! शर्मकृदिदं त्वद्ध्यानमध्यापितं ॥१४॥ लोला त्वद्भुति-लोलुपे तव गुणग्रामाय ते मे श्रुती । नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी ॥ शीर्षं त्वत्पदमंडनं तव विभो ! ध्यानैकतानं मनो । जातं तन्मम सर्वमेव शुभकृदात्माप्ययं त्वन्मयः ॥१५॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy